________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [५१२-५१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५१२-५१३]
दीप
व्याख्या- विशेष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः, 'असासए'त्ति विनाशी, पर्यवाणां पर्यवत्वेनैव विनश्वरत्वादिति ॥ परमाण्व- १४ शतके
प्रज्ञप्तिःधिकारादेवेदमाह-'परमाणु'इत्यादि, 'चरमत्ति यः परमाणुर्यस्माद्विवक्षितभावाच्युतः सन् पुनस्तं भावं न प्राप्स्थति ४ उद्देशः अभयदेवी
5 स तद्भावापेक्षया चरमः, एतद्विपरीतस्त्वचरम इति, तत्र 'दद्यादेसेणं ति आदेश:-प्रकारो द्रव्यरूप आदेशो द्रव्यादेशस्तेन परमाणो या वृत्तिः२
* नो चरमः, स हि द्रव्यतः परमाणुत्वाच्युतः सङ्घातमवाप्यापि ततध्युतः परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यतीति । 'खेसा- शाचत ॥४०॥छा देसेणं ति क्षेत्रविशेषितत्वलक्षणप्रकारेण 'स्यात्' कदाचिच्चरमः, कथम् ?,यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रे यः परमा-1
४ ते चरमाच
रमते सू | गुरवगाढोऽसौ तत्र क्षेत्रेतेन केवलिना समुद्घातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवंद्र
,कचालना निवागमनाचा५१२-५१३ * क्षेत्रतश्चरमोऽसाविति, निर्विशेषणक्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य तेन लप्स्यमानत्वादिति । 'कालादेसेणं'ति काल-II
विशेषितत्वलक्षणप्रकारेण 'सिय चरमे'त्ति कथञ्चिचरमः, कथम्?, यत्र काले पूर्वाह्नादौ केवलिना समुद्घातः कृतस्तत्रैव दियः परमाणुतया संवृत्तः स च तं कालविशेष केवलिसमुद्घातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन #पुनः समुद्घाताभावादिति तदपेक्षया कालतश्चरमोऽसाविति, निर्विशेषणकालापेक्षया त्वचरम इति । 'भावाएसेणं ति
भावो-वर्णादिविशेषस्तद्विशेषलक्षणप्रकारेण 'स्याचरमः' कथशिचरमः, कथं ?, विवक्षितकेवलिसमुद्घातावसरे यः पुद्गलो वर्णादिभावविशेष परिणतः स विवक्षितकेवलिसमुद्घातविशेपितवर्णपरिणामापेक्षया चरमो यस्मात्तत् केवलिनिर्वाणे पुनस्तं ॥४०॥ परिणाममसी न प्राप्स्यतीति, इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतमिति ॥ अनन्तरं परमाणोश्चरमत्वाचरमत्वलक्षणः परिणामः प्रतिपादितः, अथ परिणामस्यैव भेदाभिधानायाह
अनुक्रम
[६०९
६१०]
RELIGunintentration
~190