________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [५११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५११]
गतवान्' प्राप्तवानिति । अह से त्ति अथ 'तत्' दुःखितत्वाद्यनेकभावहेतुभूतं 'चेयणिज्जेत्ति वेदनीय कर्म उपलक्षणत्वाचास्य ज्ञानावरणीयादि च 'निर्जीण क्षीणं भवति ततः पश्चात् 'एगभावेत्ति एको भावः सांसारिकसुखविपर्ययात् है स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव 'एकभूत!' एकत्वं प्राप्तः 'सिय'त्ति बभूव कर्मकृतधर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव । एवं प्रत्युत्पन्नानागतसूत्रे अपीति ।। पूर्व स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति,
एवं परमाणुरपि स्यान्न वा ? इत्याशङ्कायामाह४. परमाणुपोग्गले णं भंते! किं सासए असासए , गोयमा! सिय सासए सिय असासए, से
केणटेणं भंते ! एवं बुचद सिय सासए सिय असासए ?, गोयमा ! दट्टयाए सासए वन्नपज्जवेहिं जाव फासपजवेहिं असासए से तेण?णं जाव सिय सासए सिय असासए (सूत्रं ५१२)॥ परमाणुपोग्गले णं
भंते ! किं चरमे अचरमे ?, गोयमा! दवादेसेणं नो चरिमे अचरिमे, खेत्तादेसेणं सिय चरिमे सिय अचरिमे, दि|| कालादेसेणं सिय चरिमे सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे (सूत्रं ५१३)॥ | 'परमाणुपोग्गले णं ति पुद्गलः स्कन्धोऽपि स्यादतः परमाणुग्रहणं 'सासए'त्ति शश्वद्भवनात् 'शाश्वतः' नित्यः अशा
श्वतस्त्वनित्यः 'सिय सासए'त्ति कथञ्चिच्छाश्वतः 'दवट्टयाए'त्ति द्रव्य-उपेक्षितपर्याय वस्तु तदेवार्थी प्रव्यार्थस्तभाव-| 1|| स्तत्ता तया द्रव्यार्थतया शाश्वतः स्कन्धान्त वेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात्,
'वन्नपज्जवेहिति परि-सामस्त्येनावन्ति-गच्छन्ति ये ते पर्यवा विशेषा धर्मा इत्यनन्तरं ते च वर्णादिभेदादनेकधेत्यतो
-RSAGAR
दीप अनुक्रम [६०८]
RELIGunintentrational
~189