________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [५१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
व्याख्या-13 अतीतानागतसूत्रयोस्त्वनन्तमित्यधीतं तयोरनन्तत्वसम्भवादिति ॥ अनन्तरं पुद्गलस्वरूपं निरूपित, पुद्गलश्च स्कन्धोऽपि १४ शतके प्रज्ञप्तिः भवतीति पुगलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह-एस णं भंते ! खंधे इत्यादि ॥ स्कन्धश्च स्वप्रदेशापेक्षया उद्देशः अभयदेवी- जीवोऽपि स्यादितीस्थमेव जीवस्वरूपं निरूपयन्नाह
जीवस्य सुया वृत्तिः२/
एस णं भंते ! जीवे तीतमणतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा ? ॥३९॥ पुर्वि च करणेणं अणेगभूयं परिणाम परिणमइ अह से बेयणिज्जे निजिन्ने भवति तो पच्छा एगभावे एग-18
भूए सिया ,हंता गोयमा ! एस णं जीवे जाच एगभूए सिया, एवं पटुप्पन्नं सासर्य समयं, एवं अणागय-18 ४ मणतं सासयं समयं (मूत्रं ५११)॥
। 'एस णं भंते ! जीवे इत्यादि, 'एषः' प्रत्यक्षो जीयोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात् A समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाऽदुःखी वा, वाशब्दयोः समुच्चयोर्थत्वाद् दुःखी च
सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्ति एकोपयोगत्वाज्जीवस्येति, एवंरूपश्च सन्नसी स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह-'पुषिच करणेणं अणेगभावं ४॥ अणेगभूयं परिणामं परिणमई' 'पूर्व च' एकभावपरिणामात्मागेव करणेन कालवभावादिकारणसंवलिततया दा॥६३९॥ शुभाशुभकर्मबन्धहेतुभूतया क्रिययाऽनेको भावः-पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति || योगः 'अणेगभूयंति अनेकभावत्वादेवानेकरूपं परिणाम स्वभावं 'परिणमइ'त्ति अतीतकालविषयत्वादस्य 'परि-||४||
दीप अनुक्रम [६०७]
~188