SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [५०३-५०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५०३ -५०४] S|| शकः कथं तदानी प्रकरोति, वृष्टिकायमिति प्रकृतम् । असुरकुमारसूत्रे 'किं पत्तियणति किं प्रत्यय कारणमा| श्रित्येत्यर्थः 'जम्मणमहिमासुवत्ति जन्ममहिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः ॥ देवक्रियाऽधिकारादिदमपरमाह जाहे णं भंते ! ईसाणे देविदे देवराया तमुक्कायं काउकामे भवति से कहमियाणि पकरेति ?, गोयमा ! माताहे चेषणं से ईसाणे देविंदे देवराया अभितरपरिसए देवे सदावेति, तर ते अभितरपरिसगा देवा || सहाविया समाणा एवं जहेव सफस्स जाव तए णं ते आभिओगिया देवा सहाविया समाणा तमुकाइए ॥ देवे सद्दा-ति, तए णं ते तमुकाइया देवा सदाविया समाणा तमुकायं पकरेंति, एवं खलु गोषमा । ईसाणे देविंदे देवराया तमुक्कार्य पकरेति ॥ अत्थि णं भंते ! असुरकुमारावि देवा तमुक्कायं पकरेंति, हुंता अस्थि । किं पत्तियन्नं भंते ! असुरकुमारा देवा तमुक्कायं पकरेंति, गोयमा! किड्डारतिपत्तियं वा पडिणीयविमोहणट्टयाए वा गुत्तीसंरक्षणहे वा अप्पणो वा सरीरपच्छायणट्टयाए, एवं खलु गोयमा ! असुरकुमारावि देवा तमुकायं पकरेंति एवं जाव वेमाणिया । सेवं भंते २ त्ति जाव विहरइ (सूत्रं ५०५)॥१४-२॥ 'जाहे णमित्यादि, 'तमुक्काए'त्ति तमस्कायकारिणः 'किड्डारइपत्तियं ति क्रीडारूपा रतिः क्रीडारतिः अथवा क्रीडा ॥च-खेलनं रतिश्च-निधुवनं क्रीडारती सैव ते एव वा प्रत्ययः-कारणं यत्र तत् क्रीडारतिप्रत्ययं 'गुत्तीसंरक्खणहेर्ड वत्ति गोपनीयद्रव्यसंरक्षणहेतोर्वेति ॥ चतुर्दशशते द्वितीयः ॥ १४-२॥ दीप अनुक्रम COACCALCCCRACCHOCK [६०० -६०१] | अत्र चतुर्दशमे शतके द्वितीय-उद्देशक: परिसमाप्त: ~181
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy