SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [५०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५०६] अनगारम दीप अनुक्रम [६०३] व्याख्या-18 द्वितीयोदेशके देवन्यतिकर उक्तः, तृतीयेऽपि स एवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् १४ शतके प्रज्ञप्तिः २ उद्देशः अभयदेवी-30 देवे णं भंते ! महाकाए महासरीरे अणगारस्स भावियप्पणो मज्झमजलेणं वीइवएज्जा ?, गोयमा ! अस्थेयावति गहए बीइवएज्जा अत्थेगतिए नो वीइवएज्जा, से केणटेणं भंते ! एवं बुच्चइ अस्थेगतिए वीइवएज्जा अस्थेगतिए ईशानस्य त | मस्करणं नो वीइवएज्जा ?, गोयमा ! दुविहा देवा पण्णत्ता, तंजहा-मायीमिच्छाविट्ठीउववनगा य अमायीसम्मदिट्टीउ-II सू ५०५ ॥६३६॥ ववनगा य, तत्थ णं जे से मायी मिच्छट्ठिी उववन्नए देवे से णं अणगारं भाषियप्पाणं पासह २ नो वंदति नो नमंसति नो सकारेति नो कालाणं मंगलं देवयं चेहयं जाव पजुवासति, से णं अणगारस्स भावियप्पणोध्येन गतिः मज्झमजोणं वीदवएज्जा, तत्थ णं जे से अमायी सम्मद्दिहिउववन्नए देवे से णं अणगारं भाचियप्पाणं पासह पासित्ता वदति नमसति जाव पजुवासति, से णं अणगारस्स भावियप्पणो मझमझेणं नो चीयीवएज्जा, & से तेणगोयमा ! एवं बुबह जाब नो वीइवएज्जा । असुरकुमारे णं भंते ! महाकाये महासरीरे एवं चेव एवं देवदंडओ भाणियवो जाच वेमाणिए (सूत्रं ५०६) ॥ || 'देवे ण'मित्यादि, इह च क्वचिदियं द्वारगाथा दृश्यते-"महकाए सकारे सत्थेणं वीईवयंति देवा उ । वासं चेव य || ठाणा नेरइयाणं तु परिणामे ॥१॥" इति, अस्याश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति । 'महाकाय'त्ति महान-बृहन् | ॥६३६॥ प्रशस्तो वा कायो-निकायो यस्य स महाकायः, 'महासरीरे'त्ति बृहत्तनुः । एवं देवदंडओ भाणियोति नारकपृथि-13 FarPranaamsamumony अथ चतुर्दशमे शतके तृतीय-उद्देशक: आरब्ध: अत्र सूत्र-क्रमांकने मूल-सम्पादने एका स्खालना जाता-उद्देश: ३ स्थाने २ मुद्रितं ~182
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy