________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [५०३-५०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५०३
व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्ति ॥३५॥
-५०४]
भवत्यनन्तसंसारकारणत्वात् , संसारस्य च दुःखवेदनस्वभावत्वात् , इतरस्तु सुखवेदनतर एक, एकभषिकत्वादिति, १४ शतके तथा मोहजोन्माद इतरापेक्षया दुःखबिमोचनतरों भवति, विद्यामन्नतन्त्रदेवानुग्रहवतामपि वार्तिकानों तस्यासाध्य- २ उद्देशः
दियक्षावेशमो वात, इतरस्तु सुखविमोचनतर एव भवति यन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति, आह च-"सर्वज्ञमन्त्रवा-16
होन्मादौ द्यपि यस्य न सर्वस्य निग्रहे शक्तः । मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः ॥१॥" इदं च द्वयमपि चतुर्विंश
टू सू ५०३ तिदण्डके योजयन्नाह-नेरयाण'मित्यादि, 'पुढविकाइयाण'मित्यादी यदुक्तं 'जहा नेरहयाण'ति तेन 'देवै वा से जिनजन्माअसुभे पोग्गले पक्खिवेज्जा' इत्येतद् यक्षावेशे पृथिव्यादिसूत्रेषु अध्यापित, 'वाणमंतरे'त्यादौ तु यदुक्तं 'जहा असुर- 18 दो वृष्टिः कुमाराणं ति तेन यक्षावेश एच ब्यन्तरादिसूत्रेषु 'देवे वा से महड्डियतराए'इत्येतदध्यापितं, मोहोन्मादालापकस्तु सर्वसूबेषु समान इति ॥ अनन्तरं वैमानिकदेवानां मोहनीयोन्मादलक्षणः क्रियाविशेष उक्तः, अध वृष्टिकार्यकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह-अस्थि ण'मित्यादि, 'अत्धिति अस्त्येतत् 'पज्जन्ने त्ति पर्जन्यः 'कालकासि'त्ति काले-मावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौ वर्षी चेति कालवर्षी, 'वृष्टिकार्य' प्रवर्षणतो जल-1|| समूह प्रकरोति प्रवर्षतीत्यर्थः, इह स्थाने शकोऽपि तं प्रकरोतीति दृश्य, तत्र च पर्जन्यस्य प्रवर्षणकियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव, शक्रप्रवर्षणक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह-'जाहे'इत्यादि, अथवा पर्जन्य इन्द्र एवी
॥६३५॥ यते, स च कालवर्षी काले-जिनजन्मादिमहादी वर्षतीतिकृत्वा, 'जाहे णति यदा 'से कहामियाणि पकरेहति स
सू५०४
दीप
अनुक्रम
[६००
-६०१]
SARELIEatininternational
For P
OW
~180