________________
आगम
(०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५००-५०१]
पर्व मन्यसे स्वं गौतम ! भवेत्तद्रूपं भवेत्स स्वभावः शीघ्रतायां नरकगतेस्तद्विषयस्य च यदुक्तं विशेषणपुरुषलाहुप्रसारणादेरिति, एवं गौतममतमाशश्व भगवानाहनाबमर्थः समर्थः, अथ कस्मादेवमित्याह-'मेरइयाण'मित्यादि, अवमभिप्रायः-नारकाणां गतिरेकवित्रिसभवा बाहुप्रसारणादिका चासवेयसमवेति कवं तारशी गतिर्भवति भारकाणामिति, तत्र च 'एगसमएण बत्ति एकेन समयेनोपपद्यन्त इति योगा, ते च ऋजुगतावेव, वाशब्दो विकल्पे, इह
च विप्रहशन्दो न सम्बन्धितः, तस्यैकसामाषिकस्थाभावात् , 'समएण वति द्वौ समयौ यत्र स द्विसमयस्तेन दि विग्रहेणेति योगः, एवं त्रिसमयेन वा विग्रहेण-धकेण, तत्र द्विसमयो विग्रह एवं-बदा भरतस्य पूर्वस्या दिशो नरके |
पश्चिमायामुत्पद्यते तदैकेन समयेनाधो याति द्वितीयेन तु तिर्यगुत्पत्तिस्थानमिति, त्रिसभयविग्रहस्वेवं-यदा भरतस्य पूर्वदक्षिणाया दिशो नारकेऽपरोत्तरायां दिशि गत्वोत्पद्यते तदैकेन समयेनाधः समश्रेण्या याति द्वितीयेन च सिर्यक पश्चिमायां तृतीयेन तु तिर्यगेव वायव्यां दिशि उत्पत्तिस्थानमिति, तदनेन गतिकाल उक्तः, एतदभिधानाच शीघ्रा गतियारशी तदुकमिति, अथ निगमयज्ञाह-नेरहयाण'मित्यादि, 'सहा सीहा गईत्ति यथोत्कृष्टतः समयनये भवति । 'तहा सीहे गाविसए'त्ति तथैव, एगिदियाण चषसामइए विग्गहे'त्ति उत्कर्षतश्चतु समय एकेन्द्रियाणां 'विग्रहों' वक्र-12
गतिर्भवति, कथम् , उच्यते, असनाण्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन, जीवानामनुश्रेणिगमनात्, द्वितीहै येन तु लोकमध्ये प्रविशति तृतीयेनोर्ट्स याति चतुर्थेन तु प्रसनाडीतो निर्गत्य दिग्व्यवस्थितमुत्पादस्थान प्राप्नोतीति,
एतच बाहुल्यमशीकृत्योच्यते, अन्यथा पञ्चसमयोऽपि पिग्रहो भवेदेकेन्द्रियाणां, तथाहि-प्रसनाचा बहिस्सादयोलोके
गाथा
*
दीप अनुक्रम [५९६-५९८]
*
**
~173