SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५०० -५०१] + गाथा दीप अनुक्रम [५९६ -५९८] [भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:) शतक [१४], वर्ग [– ], अंतर् शतक [ - ], उद्देशक [१], मूलं [ ५००-५०१] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६३९॥ मिति कीदृशः 'सीहेत्ति शीघ्रगतिहेतुत्वाच्छीघ्रो गतिविषयो- गतिगोचरस्तद्धेतुत्वात्काल इत्यर्थः कीदृशी शीघ्रा गतिः १ | कीदृशश्च तत्कालः ? इति तात्पर्य, 'तरुणे'त्ति प्रवर्द्धमानबयाः, स च दुर्बलोऽपि स्यादत आह- 'बल' ति शारीरप्राणवान्, बलं च कालविशेषाद्विशिष्टं भवतीत्यत आह-- 'जुगवं 'ति युगं - सुषमदुष्षमादिः कालविशेषस्तत् प्रशस्तं विशिष्टबलहेतुभूतं यस्यास्त्यसौ युगवान्, यावत्करणादिदं दृश्यं-'जुवाणे' वयःप्राप्तः 'अप्पायंके' अल्पशब्दस्याभावार्थत्वादनातङ्को - नीरोगः 'थिरग्गहत्थे ' स्थिराग्रहस्तः सुलेखकवत् 'दढपाणिपायपासपितरोरुपरिणए' दृढं पाणिपादं यस्य पाव पृष्ठ्यन्तरे च ऊरू च परिणते-परिनिष्ठिततां गते यस्य स तथा उत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपरिघनिभबाहू' तली-तालवृक्षौ तयोर्यमल समश्रेणीकं यद् युगलं-द्वयं परिषश्च-अर्गला तन्निभौ-तत्सदृशौ दीर्घसरलपीनत्वादिना बाहू यस्य स तथा, 'चम्मेदुहणमुट्ठियसमायनिश्चियगायकाए' धर्मेष्टया दुधणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्य निचितानि गात्राणि स तथाविधः कायो यस्य स तथा चर्मेष्टादयश्च लोकप्रतीताः, 'ओरसबलसमन्नागए' आन्तरबलयुक्तः 'लंघणपणजहणवायामसमत्थे' जविनशब्दः - शीघ्रवचनः 'छेए' प्रयोगज्ञः 'दक्खे'' शीघ्रकारी 'पतट्ठे' अधिकृतकर्म्मणि निष्ठां गतः 'कुसले' आलोचितकारी 'मेहावी' सकृतश्रुतदृष्टकर्म्मज्ञः 'निडणे' उपायारम्भकः, एवंविधस्य हि पुरुषस्य शीघ्रं गत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति, 'आउंटियं'ति सङ्कोचितं 'विक्विनं' ति 'विकीर्णी' प्रसारितां 'साहरेज 'ति 'साहरेत्' सङ्कोचयेत् 'विक्खिरेज्ज'त्ति विकिरेत् प्रसारयेत् 'सम्मि सियं'ति 'उन्मिषितम्' उन्मीलितं 'निमिसेज 'त्ति निमीलयेत्, 'भवेयारूवेत्ति काक्वाऽध्येयं, काकुपाठे चायमर्थः स्यात् Educatin internationa For Parts Only ~ 172 ~ १४ शतके १ उद्देशः परावासाप्राप्तगतिः सू ५०० शीघ्रागतिः सू ५०१ ॥६३१॥
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy