SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५००-५०१] व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः२ ॥६३२॥ गाथा विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनो लोके चतुर्थेन ततस्तिर्यक् पृर्वादिदिशो निर्गच्छति ततः पञ्चमेन || १४ शतके विदिग्व्यवस्थितभुत्पत्तिस्थानं यातीति, उक्तञ्च-"विदिसाउ दिसिं पढमे बीए पइ सरह नाडिमझमि । उहुं तइए तुरिए१ उद्दशः | उ नीइ विदिसं तु पंचमए ॥१॥"[ विदिशो दिशं प्रति सरति प्रथमे द्वितीये नाडीमध्यं । तृतीये ऊर्च तुयें निर्गच्छति : अनन्तरापंचमे तु विदिशं ॥१॥] इति, 'सेसं तं चेव'त्ति 'पुढविकाइयाणं भंते ! कह सीहा गई ? इत्यादि सर्व यथा नार- युपपन्नायु: काणां तथा वाच्यमित्यर्थः ॥ अनन्तरं गतिमाश्रित्य नारकादिदण्डक उक्तः, अथानन्तरोत्पन्नत्वादि प्रतीत्यापरं तमेवाह करणादि |सू ५०२ | नेरइया भंते ! किं अणंतरोववन्नगा परंपरोववन्नगा अणंतरपरंपरअणुववन्नगा?, गोयमा ! नेर. अणंतरोववन्नगावि परंपरोववन्नगावि अणंतरपरंपरअणुववन्नगावि, से केण एवं बु० जाव अणंतरपरंपरअणुववन्नगावि, गोयमा ! जे ण नेरया पढमसमयोवचन्नगा ते णं नेरइया अर्णतरोववन्नगा, जेणं नेरच्या अपदमसमयोववनगा ते ण नेरइया परंपरोवबन्नगा, जेणं नेर० विग्गहगइसमावनगा ते णं नेरच्या अणंतरपरंपरअणुववन्नगा, से तेणटेणं जाव अणुववन्नगावि, एवं निरंतरं जाव वेमा० । अणतरोवथन्नगाणं भंते ! नेरइया कि नेरइयाउयं पकरेंति तिरिक्ख०मणुस्स देवाउयं पकरेंति ?, गोयमा ! नो नेरहयाज्यं पकरेंति जाव |नो देवाउयं पकरैति । परंपरोववन्नगा णं भंते ! नेरड्या किं नेरहयाज्यं पकरेंति जाव देवाज्यं पकरेंति ?, ॥६३२॥ || गोयमा ! नो नेरइयाउयं पकरैति तिरिक्खजोणियाज्यपि पकरेंति मणस्साउयपि पकरेंति नो देवाउयं पक-ट। रिति । अणंतरपरंपरअणुववनगाणं भंते ! नेर०कि नेरइयाउयं प० पुच्छा नो नेरइयाउयं पकरेंति जाव दीप अनुक्रम [५९६-५९८] ~174.
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy