________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
Pok
[४९६]
निहारिम, कडेवरस्यानिहरणीयत्वात् , 'नियम अप्पडिकम्मे त्ति शरीरप्रतिकर्मवर्जितमेव, चतुर्विधाहारप्रत्याख्याननिपन्नं चेदं भवतीति, 'तं चेव'त्ति करणान्निहोरिममनिहारिमं चेति दृश्य, सप्रतिकर्मैव चेदं भवतीति ॥ त्रयोदशशते सप्तमः ॥१३-७॥
अनन्तरोद्देशके मरणमुक्तं, तच्चायुष्कर्मस्थितिक्षयरूपमिति कर्मणां स्थितिप्रतिपादनार्थोऽष्टम उद्देशकस्तस्य चेद-| मादिसूत्रम्
कति णं मंते ! कम्मपगडीओ पपणत्ताओ?, गोयमा ! अट्ठ कम्मपगडीओ पण्णताओ एवं बंधहिइउसो भाणियचो निरवसेसो जहा पन्नवणाए । सेवं भंते ! सेवं भंते 1(सत्र ४९७)॥१३-८॥ A 'कति ण'मित्यादि, 'एवं बंधठिहउदेसओ'त्ति 'एवम्' अनेन प्रश्नोत्तरक्रमेण बन्धस्य-कर्मबन्धस्य स्थितिर्बन्ध-18
स्थितिः कर्मस्थितिरित्यर्थः तदर्थ उद्देशको बन्धस्थित्युदेशको भणितव्यः, स च प्रज्ञापनायास्त्रयोविंशतितमपदस्य द्वि
तीयः, इह च वाचनान्तरे सङ्घहणीगाथाऽस्ति, सा चेय-पयडीणं भेयठिई बंधोवि य इंदियाणुवाएणं । केरिसय जह४ ठिई बंधाइ उकोसियं वावि ॥१॥ अस्याश्चायमर्थः-कर्मप्रकृतीनां भेदो वाच्यः, स चैवं-'कइ णं भंते ! कम्मपय-|
डीओ पन्नताओ?, गोयमा ! अट्ठ कम्मपगडीओ पन्नत्ताओ, तंजहा-नाणावरणिज दंसणावरणिज'मित्यादि, तथा 'नाणावरणिज्जे णं भंते ! कम्मे कतिविहे पण्णते?, गोयमा ! पंचविहे पपण, तंजहा-आभिणियोहियणा
दीप अनुक्रम [५९२]
अत्र त्रयोदशमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके अष्टम-उद्देशक: आरब्ध:
~161