SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४९६] दीप अनुक्रम [५९२] व्याख्या ||माना मरन्तीति योगः, 'नेरहयाउयत्ताए'त्ति नैरयिकायुष्कतया 'गहियाईति स्पर्शनतः 'बदाईति बन्धनतः||१३ शतके प्रज्ञप्तिः 'पुट्ठाईति पोषितानि प्रदेशप्रक्षेपतः 'कडाईति विशिष्टानुभागतः 'पट्टवियाईति स्थितिसम्पादनेन 'निविट्ठाई तिउद्दशः अभयदेवीया वृत्तिः२ जीवप्रदेशेषु 'अभिनिविट्ठाईति जीवप्रदेशेष्वभिव्याप्त्या निविष्टानि अतिगादतां गतानीत्यर्थः, ततश्च 'अभि- आवीचि. समन्नागयाईति अभिसमन्वागतानि-उदयावलिकायामागतानि तानि द्रव्याणि 'आवित्ति, किमुक्तं भवति | मरणादि ॥६२५|| 2-'अणुसमय'ति अनुसमय-प्रतिक्षणम्, एतच्च कतिपयसमयसमाश्रयणतोऽपि स्यादत आह-निरंतर मर- तासू ४९६ ति'त्ति 'निरन्तरम्'. अव्यवच्छेदेन सकलसमयेचित्यर्थः नियन्ते विमुञ्चन्तीत्यर्थः 'इतिकट्ट'त्ति इतिहेतो रयि-I कद्रव्यावीचिकमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थमाह से तेण?ण मित्यादि । 'एवं जाव भावावीचियमरणे'त्ति इह यावत्करणात् कालावीचिकमरणं भवावीचिकमरण च द्रष्टव्यं, तत्र चैवं पाठः-'कालावीइयमरणे णं भंते ! कइविहे पण्णत्ते ?, गोयमा ! चउबिहे पण्णते, तंजहानेरइयकालावीइयमरणे ४, से केणडेणं भंते ! द एवं वुच्चइ नेरइयकालावीचियमरणे २१, गोयमा ! जन्नं नेरइया नेरइयकाले वट्टमाणा'इत्यादि, एवं भवाबीचिकमर-16 णमध्यध्येयम् । नैरयिकद्रव्यावधिमरणसूत्रे 'जण्ण'मित्यादि, एवं चेहाक्षरघटना-नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि द्रव्याणि साम्प्रतं वियन्ते-त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति गम्यं मरिष्यन्ते-त्यक्ष्यन्तीति यत्तन्नेरयिक ॥६२५॥ द्रव्यावधिमरणमुच्यत इति शेषः 'से तेणटेण'मित्यादि निगमनम् ॥ पण्डितमरणसूत्रे 'णीहारिमे अणीहारिमे'त्ति | यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्निर्हारिम, कडेवरस्य निर्हरणीयत्वात् , यच्च गिरिकन्दरादी विधीयते तद SAMEairahimal Hetaurary.com मरण एवं तस्य आवीचिमरणादि पञ्च भेदा: ~160
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy