SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४९६] जाव गद्धपढे ॥ पंडियमरणे णं भंते ! कइविहे पणते?, गोयमा! दुविहे पण्णते, तंजहा-पाओवगमणे य भत्तपचक्खाणे य । पाओवगमणे गं भंते ! कतिविहे प०,गोयमा! दुविहे प०, तं०-णीहारिमेय अनीहारिमेय जाव नियम अपडिकम्मे । भत्तपञ्चक्खाणे णं भंते! कतिविहे प०१, एवं तं चेव नवरं नियमं सपष्टिकम्मे। सेवं भंते २त्ति (सूत्रं ४९६)॥१३-७॥ | 'कतिविहे गं भंते ! मरणे इत्यादि, 'आवीइयमरणे'त्ति आ-समन्ताद्वीचयः-प्रतिसमयमनुभूयमानायुपोऽपराप. रायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिन् तदाबीचिकं अथवाऽविद्यमाना वीचि:-विच्छेदो यत्र तदबीचिकं अवीचिकमेवावीचिकं तच्च तन्मरणं चेत्यावीचिकमरणं, 'ओहिमरणे'त्ति अवधिः-मर्यादा ततश्चायधिना मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय वियते, यदि पुनस्तान्येवानुभूय मरि-8 व्यते तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया पुनस्तद्हणावधि यावजीवस्य मृतत्वात् , संभवति च गृही| तोज्झितानां कर्मदलिकानां पुनर्ग्रहणं परिणामवैचिच्यादिति, 'आइंतियमरणे'त्ति अत्यन्तं भवमात्यन्तिकं तच तन्मरणं चेति वाक्यं, यानि हि नरकाचायुष्कतया कर्मदलिकान्यनुभूय नियते मृतश्च न पुनस्तान्यनुभूय पुनर्मरिष्यत || इत्येवं यन्मरणं, तच्च तद्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति, 'बालमरणे'त्ति अविरतमरणं 'पंडियमरणे'त्ति | सर्वविरतमरण, तत्रावीचिकमरणं पञ्चधा द्रव्यादिभेदेन, द्रव्यावीचिकमरणं च चतुझे नारकादिभेदात्, तत्र नारकद्रव्यावीचिकमरणप्रतिपादनायाह-जपण'मित्यादि, 'यत्' यस्माद्धेतो रयिका नारकत्वे द्रव्ये नारकजीवत्वेन वर्त दीप अनुक्रम [५९२] 6056445-60% wwrajastaramorg मरण एवं तस्य आवीचिमरणादि पञ्च भेदा: ~159
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy