________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [४९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४९७]]
व्या-टणावरणिज्जे सुयणाणावरणिज्जे'इत्यादि । तथा प्रकृतीनां स्थितिर्वाच्या, सा पै-नाणावरणिजस्स णं भंते ! प्रज्ञप्तिः कम्मस्स केवइयं कालं ठिती पण्णता?, गोयमा ! जहन्नेणं अंतोमुहुरा उक्कोसेणं तीस सागरोवमकोडाको-1 अभयदेवी-डीओ'इत्यादि, तथा बन्धो ज्ञानावरणीयादिकर्मणामिन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिजीवः कः कियती कर्म-18 कर्मबन्धया वृत्तिः२ स्थिति बन्नाति ? इति वाच्यमित्यर्थः, स चैवम्-'एगिदिया णं भंते ! जीवा नाणावरणिजस्स कम्मस्स किं स्थितिः
| बंधति ?, गोयमा जहन्नेणं सागरोवमस्स तिनि सत्तभागे पलिओवमरस असंखेजेणं भागेणं ऊणए उको- सू ४९७ ॥६२६॥ ।
सेणं ते चेव पडिपुत्ने बंधति'इत्यादि, तथा कीदृशो जीवो जघन्यां स्थिति कर्मणामुत्कृष्टां वा बनातीति वाच्यं. १३ शतके | तच्चेदं-नाणावरणिज्जस्स णं भंते! कम्मस्स जहन्नहिइबंधए के०१, गोयमा ! अन्नयरे सुहुमसंपराए उवसामए उद्देशः |वा खपए वा एस णं गोयमा ! णाणावरणिजस्स कम्मस्स जहन्नट्टिइबंधए तबइरित्ते अजहन्ने' इत्यादि ॥ त्रयो- साधा कत.
घटिकादिव दशशतेऽष्टमः ॥ १३-८॥
प्रक्रियकृतिः 'अनन्तरोदेशके कर्मस्थितिरुक्ता, कर्मवशाच वैक्रिय करणशक्तिर्भवतीति तद्बर्णनाओं नवम उद्देशकस्तस्य चेद-|| | मादिसूत्रम्
रायगिहे जाव एवं वयासी-से जहानामए के पुरिसे केयाघडियं गहाय गच्छेजा, एवामेव अणगारेवि ॥ ॥५२६।। भावियप्पा केयाघडियाकिच्चहस्थगएणं अप्पाणेणं उर्दु वेहासं उपाएजा १, गोयमा !हता उप्पाएजा,
दीप अनुक्रम [५९३]
अत्र त्रयोदशमे शतके अष्टम-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके नवम-उद्देशक: आरब्ध:
~162~