________________
आगम
(०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [४३७-४३९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
व्याख्या-1
[४३७
या वृत्तिा
-४३९]
सू४३८
गाथा
देवाणुप्पिया! अम्हं संखं समणोवासगं सहावेत्तए । तए णं से पोक्खली समणोवासए ते समणोवासए एवं ||१२ शतके प्राप्तिःवयासी-अच्छह णं तुझे देवाणुप्पिया ! मुनिवुया वीसस्था अहन्नं संखं समणोवासगं सहावेमित्तिक? तेसिं १ उद्देशः अभयदेवी- समणोवासगाणं अंतियाओ पडिनिक्वमति प०२सावत्थीए नगरीए मजझमझेणं जेणेच संखस्स समणोवास-शखपुष्क
४ गस्स गिहे तेणेव उचाग०२ संखस्स समणोवासगस्स गिहं अणुपवितु।तएशंसा उप्पला समणोवासिया पोक्खलिंल्यादिवृत्त ॥५५॥ समणोवासयं एजमाणं पासह पा०२ हहह आसणाओअम्भुढेह अ०२त्ता सत्तट्ट पयाई अणुगच्छदरपोक्खलिं
समणोवासगं बंदति नर्मसतिन० आसणेणं उवनिमंतेइ आ०१एवं बयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं, तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी-कहिनं देवा-|| Mणुप्पिए! संखे समणोवासए ?, तए णं सा उप्पला समणोवासिया पोक्खलं समणोवासयं एवं वयासी-1
एवं खलु देवाणुप्पिया! संखे समणोवासए पोसहसालाए पोसहिए भयारी जाव विहरह । तए | कसे पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छह २ गमणागमराणाए पडिक्कमइ ग.२ संखं समणोवासगं वंदति नमंसति वन एवं वयासी-एवं खलु देवाणुप्पिया | k| अम्हे हिं से विउले असणजाब साइमे उवक्खडाविए तं गच्छामो णं देवाणुप्पिया! तं विउलं असणं जाच
॥५५शा साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो, तए णं से संखे समणोवासए पोक्खलि समणो| वासगं एवं वयासी-णो खलु कप्पड देवाणुप्पिया! तं विलं असणं पाणं खाइमं साइमं आसाएमाणस्स
दीप अनुक्रम [५२९-५३२]
शंख नामक श्रमणोपासकस्य वृतांत
~16