________________
आगम
(०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [४३७-४३९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४३७-४३९]
गाथा
मणोवासए एवं वयासी-तुजले णं देवाणुप्पिया । विउलं असणं पाणं खाइमं साहम उवक्खडावेह, तए | अम्हेनं विपुलं असणं पाणं खाइम साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणापक्खियं पोसह परिजागरमाणा विहरिस्सामो, तए णं ते समणोबासगा संखस्स समणोवासगस्स एपमट्ट विणएणं पडिमुणंति, तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अम्भत्थिए जाच समुप्पज्जित्था-नो खल मे सेयं तं विलं असणं जाव साइमं अस्साएमाणस्स ४ पक्खियं पोसह पडिजागरमाणस्स विहरित्तए, सेयं खलु मे पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुकमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबिइयस्स दन्भसंधारोवगयस्स पक्खियं पोसह पडिजागरमाणस्स विहरि-15 तएत्तिक एवं संपेहेति २ जेणेव सावत्थीनगरी जेणेव सए गिहे जेणेच उप्पला समणोवासिया सेणेव उवा०२ उप्पलं समणोचासियं आपुच्छह २ जेणेव पोसहसाला तेणेव उवागच्छद २ पोसहसालं अणुपविसह२ पोसहसालं पमजा पो०२ उचारपासवणभूमी पडिलेहेइ उ०२ दन्भसंथारगं संथरति दम्भ०२दन्भसंथारगं दुरूहह दु०२ पोसहसालाए पोसहिए बंभयारी जाव पक्खियं पोसह पडिजागरमाणे विहरति, तए णं ते समणोवासगा जेणेव सावत्थी नगरी जेणेव साई गिहाई तेणेव उवाग० २ विपुलं असणं पाणं । खाइमं साइमं उवक्खडावेंति उ०२ अन्नमन्ने सद्दावति अ०२ एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हेहिं से विषले असणपाणखाइमसाइमे उचक्खडाविए, संखे प णं समणोवासए नो हषमागच्छइ, तं सेयं खल
5
दीप
- 0
अनुक्रम [५२९-५३२]
E5%-4
%
शंख नामक श्रमणोपासकस्य वृतांत
~15