SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९४-४९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४९३]] दीप व्याख्या भवति शरीराकार इत्यर्थः 'पुर्विपि काए'त्ति जीवसम्बन्धकालारपूर्वमपि कायो भवति यथा भविष्यजीवसम्बन्धं मृत- १३ शतके मज्ञप्तिःदरशरीरं 'काइजमाणेवि काए'त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं, 'कायसमयवीतिक- ७ उद्देशः अभयदेवी-18 तेयि काए'त्ति कायसमयो जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो यः स तथा सोऽपि काय एव मृतकडेव-/ मनःकायया वृत्तिः रखत, 'पुकिंपिकाए भिजइ'त्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मधुघटादिन्यायेन द्रव्यकायो भिद्यते प्रति सयोरात्मत्वा क्षणं पुद्गलचयापचयभावात् , 'काइजमाणेषि काए भिजत्ति जीवेन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताक दिसू ४९५ ॥६२३॥ णकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात्, 'कायसमयबीतिफतेऽवि काये भिजा'त्ति कायसमयव्यहै तिक्रान्तस्य च कायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्च पुद्गलानां तत्स्वभावतयेति, पूर्णिकारेण पुनः कायसू त्राणि कायशब्दस्य केवल शरीरार्थत्यागेन चयमाववाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह-कायसदो सधभावसामपसरीरवाई कायशब्दः सर्वभावानां सामान्यं यच्छरीरं चयमात्रं तद्वाचक इत्यर्थः, एयं च 'आयाविकाए सेसदवाणिधि काय'त्ति, इदमुक्तं भवति-आत्माऽपि कायः प्रदेशसञ्चय इत्यर्थः तदन्योऽप्य| कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायःk पुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतन॥ सञ्चयापेक्षया, जीवः कायः-उचहासादियुक्तावयवसथयरूपः, अजीवः कायः तद्विलक्षणः, जीवानां कायो-जीवराशिः, अजी-॥ ६ ॥ वानां कायः-परमाण्वादिराशिरिति, एवं शेषाण्यपि ॥ अथ कायस्यैव भेदानाह-'कइविहे ण'मित्यादि, अयं च सप्तविधोऽपि | Vापार विस्तरेण व्याख्यातः इह तु स्थानाशून्यार्थ लेशतो व्याख्यायते, तत्र च 'ओरालिए'त्ति औदारिकशरीरमेव पुद्ग-1 In अनुक्रम [५८९] wirstudiorary.com ~156~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy