________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९४-४९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४९४
-४९५]
दीप अनुक्रम [५९०-५९१]
| लस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककाया, अयं च पर्याप्तकस्यैवेति, 'ओरालियमीसए'सि औदारिकश्चासी ४ मिश्रश्च कार्मणेनेत्यौदारिकमिश्रः, अयं चापर्याप्तकस्य, 'वेविय'त्ति वैक्रियः पर्याप्तकस्य देवादेः, 'उधियमीसए'त्ति वैक्रियश्चासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवाः, आहारए'त्ति आहारकः आहारकशरीर
निवृत्ती, 'आहारगमीसए'त्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, IX 'कम्मए'त्ति विग्रहगतो केवलिसमुद्राते था कार्मणः स्यादिति ॥ अनन्तरं काय उक्तस्तत्त्यागेच मरणं भवतीति तदाह
कतिविहे गं भंते ! मरणे पत्नत्ते ?, गोयमा ! पंचविहे मरणे पण्णते, तंजहा-आवीचियमरणे ओहिमरणे आदितियमरणे बालमरणे पंडियमरणे। आवीचियमरणे णं भंते ! कतिविहे पण्णसे , गोयमा! पंचविहे पण्णते, तंजहा-दवावीचियमरणे खेत्ताचीचियमरणे कालापीचियमरणे भवाचीचियसरणे भावावीचियमरणे । दधावीचियमरणे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! चउबिहे पण्णत्ते, तंजहा-नेरइयदवावीचियमरणे तिरिक्खजोणियदवाबीचियमरणे मणुस्सदवाचीचियमरणे देवदवाबीचियमरणे, से केणद्वेणं भंते ! एवं बुचड़ नेरइयरावीचियमरणे नेरइयदद्यावीचियमरणे, गोयमा! जपणं नेरहया नेरइए दवे वट्टमाणा जाइंदबाई नेरइयाउयत्ताए गहियाई बधाई पुट्ठाई कडाई पट्टवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाई भवंति ताई दवाई आवीची अणुसमयं निरंतरंमरंतित्तिकट्ट से तेणडेणं गोयमा! एवं बुच्चइ नेरइयदबाबीचियमरणे, एवं जाव देवदवावीचियमरणे । खेत्तावीचियमरणे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! चउधिहे
REnatin
.
मरण एवं तस्य आवीचिमरणादि पञ्च भेदा:
~157.