SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर-शतक [-], उद्देशक [७], मूलं [४९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४९३] दीप स्वादिति । अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवरछरीरवदिति पृच्छन्नाह-सचिसे'त्यादि, उत्तरं तु मो सचित्ता "जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्ठुवत्, तथा 'जीवा मंते।'इत्यादि, जीवतीति जीवा-प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः, अनोत्तरं नो जीवा, उच्छासादिप्राणानां तस्या अभावादिति । इह कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-'जीवाण'मित्यादि, उत्तरं तु जीवानां भाषा, वर्णानां तास्वादिव्यापारजन्यत्वात् ताल्वादिव्यापारस्य च जीवाश्चितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति । तथा 'पुधिमित्यादि, अत्रोत्तर-नो पूर्व भाषणाद् भाषा भवति मृत्पिण्डाव-13 ४ स्थायां घट इव, भाष्यमाणा-निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैव भाषासमयव्यति कान्ता-भाषासमयो-निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तं व्यतिक्रान्ता था सा तथा भाषा भवति, घटसमयातिकान्तघटवत् कपालावस्थ इत्यर्थः । 'पुत्विं भंते 'इत्यादि, अनोत्तरं-'नी' नैव पूर्व निसर्गसमयादापाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भाषा भिद्यते, अयमत्राभिप्राय:--इह कश्चिन्मन्दप्रयलो वक्ता भवति स चाभिन्नान्येव र शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसवेयात्मकत्वात् परिस्थूरत्वाच्च विभिद्यन्ते, बिभिद्यमानानि च सङ्खयेयानि | योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयलो भवति स खल्वादानविसर्गप्रयलाभ्यां भित्त्वैव |विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्चानन्तगुणवृद्ध्या वर्द्धमानानि षट्सु दिक्षु लोकान्तमामुवन्ति, अत्र च यस्यामव-! द स्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसेयेति, 'मो भासासमयवीइकंतेति परित्यक्तभाषापरिणामेत्यर्थः अनुक्रम [५८९] CAKASAMANASALESO ~153
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy