SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [४९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४९३] दीप व्याख्या- नो जीचा भासा अजीचा भासा । जीवाणं भंते ! भासा अजीवाणं भासा, गोयमा ! जीवाणं भासा १३ शतके प्रज्ञप्तिः नो अजीवाणं भासा, पुर्वि भंते ! भासा भासिज्जमाणी भासा भासासमययीतिकता भासा, गोयमा:४७ उद्देशः अभयदेवी-नो पुर्वि भासा भासिज्जमाणी भासा णो भासासमयवीतिकता भासा, पुदि भंते ! भासा भिज्नति भा - भाषाया या वृत्तिः सिजमाणी भासा भिजति भासासमयबीतिकता भासा भिज्जति !, गोयमा ! नो पुर्वि भासा भिजति आत्मत्वादि ॥१२॥ भासिज्जमाणी भासा भिजइ नो भासासमयवीतिकता भासा भिजति । कतिविहा णं भंते ! भासा पण्णता, गोयमा! चउधिहा भासा पण्णत्ता, तंजहा-संचा मोसा सचामोसा असचामोसा (सूत्रं ४९३)॥ 'रायगिहें'इत्यादि, 'आया भंते ! भास'त्ति काकाऽध्येयं आत्मा-जीयो भाषा जीवस्वभावा भाषेस्यर्थः यतो जीवेन ब्यापार्यते जीवस्य च बम्धमोक्षार्था भवति ततो जीवधर्मस्वाज्जीव इति व्यपदेशार्हा ज्ञानवदिति, अथान्या भाषा-न जीयस्वरूपा श्रोत्रेन्द्रियग्राह्यत्वेन मूर्ततयाऽऽत्मनो विलक्षणत्वादिति शङ्का अतः प्रश्ना, अत्रोत्तर-नो आया | भास'त्ति आत्मरूपा नासौ भवति, पुद्गलमयत्वादात्मना चं निसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनस्वाचाकाशवत्, यच्चोक्तं-जीवेन व्यापार्यमाणस्वाज्जीवः स्याज्ञानवत्तदनैकान्तिक, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति । 'सर्वि भंते ! भास'त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभ-16 ॥६२१॥ रणादिचत्, अथारूपिणी भाषा चक्षुषाऽनुपलभ्यत्वाद्धर्मालिकायादिवदिति शङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनकान्तिक, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमत अनुक्रम [५८९] ~152
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy