________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४९१-४९२]
CASEARSACAD
विगता ईतयो भयानि च यतस्तद्वीतिभयं विदर्भेति केचित् 'सबोउयवन्नओ'त्ति अनेनेदं सूचित-सषोउयपुष्फफलस-18|१३ शतके मिद्धे रम्मे नंदणवणप्पगासे'इत्यादीति । 'नगरागरसयाणं'ति करादायकानि नगराणि सुवर्णाद्युत्पत्तिस्थानान्याकरा ८ उद्देशः६ नगराणि चाकराश्चेति नगराकरास्तेषां शतानि नगराकरशतानि तेषां 'नगरसया'ति कचित्पाठः, 'विदिनछत्तचामरपालवीयणाण'ति वितीर्णानि छत्राणि चामररूपवालव्यजनिकाश्च येषां ते तथा तेषाम् । 'अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं'ति 'अप्रीतिकेन' अप्रीतिस्वभावेन मनसो विकारो मानसिकं मनसि मानसिकं न यहिरुपलक्ष्यमाणविकार| | यत्तन्मनोमानसिकं तेन, केनैवंविधेन ? इत्याह-दुःखेन, 'सभंडमत्तोषगरणमायाय'त्ति स्वां-स्वकीयां भाण्डमात्रां
भाजनरूपं परिच्छदं उपकरणं च-शय्यादि गृहीत्वेत्यर्थः, अथवा सह भाण्डमात्रया यदुपकरणं तत्तथा तदादाय, 'समणुPावद्धवेरित्ति अव्यवच्छिन्नवैरिभाषः 'निरयपरिसामंतेसुत्ति नरकपरिपार्श्वतः 'चोयहीए आयावा असुरकुमारा-1
वासेसु'त्ति इह 'आयाव'त्ति असुरकुमारविशेषाः, विशेषतस्तु नावगम्यत इति ॥ त्रयोदशशते षष्ठः ॥ १३-६॥
CARRENCE
दीप अनुक्रम
[५८७
-५८८]
य पतेऽनन्तरोद्देशकेऽथों उक्तास्ते भाषयाऽतो भाषाया एव निरूपणाय सप्तम उच्यते, तस्य चेदमादिसूत्रम्रायगिहे जाव एवं वयासी-आया भंते ! भासा अन्ना भासा, गोयमा ! नो आया भासा अन्ना भासा, रूविं भंते ! भासा अरूविं भासा ?, गोयमा ! रूविं भासा नो अरूविं भासा, सचित्ता भंते । भासा अचि-| दत्ता भासा ?, गोयमा ! नो सचित्ता भासा अचित्ता भासा, जीचा भंते ! भासा अजीवा भासा ?,गोयमा!
645454
अत्र त्रयोदशमे शतके षष्ठं-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके सप्तम-उद्देशक: आरब्ध:
~151