________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४९१-४९२]
190456
हिरियं तहेव जाव निक्खमणाभिसेयं उववेति, तए णं से केसीराया अणेगगणणायग जाव संपरिबुडे
उदायणं रायं सीहासणवरंसि पुरत्याभिमुहे निसीयावेति २ अट्ठसएणं सोवन्नियाणं एवं जहा जमालिस्स ६ जाव एवं वयासी-भण सामी! किं देमोकिं पयच्छामो? किंणा वा ते अहो,तए णं से उदायणे राया केसि
रायं एवं क्यासी-इच्छामि गं देवाणुप्पिया ! कुत्तियावणाओ एवं जहा जमा लिस्स नवरं पउमावती अम्गकेसे पडिच्छइ पियविप्पयोगदूसणा, तए णं से केसी राया दोचपि उत्तरावकमणं सीहासणं रयावेति दो०२ उदायर्ण राय सेयापीतएहि कलसेहिं सेसं जहा जमालिस्स जाब सन्निसन्ने तहेव अम्मघाती नवरं पजमावती || हंसलक्खणं पडसाइंगं गहाय सैसं सं चेव जाव सीयाओ पचोरुभति सी० २ जेणेव समणे भगवं महा
धीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति वं. नम० उत्तरपुरसिछम ६ दिसीभागं अवक्कमति उ०२ सयमेव आभरणमल्लालंकारं सं चेव पउमावती पडिच्छति जाव घडिया
सामी ! जाव नो पमादेयवंतिकट्ट, केसी राया पउमावती य समणं भगवं महावीरं वंदंति नमसंति २ जाव पडिगया। तए णं से उदायणे राया सयमेव पंचमुट्ठियं लोयं सेसं जहा उसमदत्तस्स जाव सबबुक्खप्पहीणे (मूत्रं ४९१)॥तए णं तस्स अभीयिस्स कुमारस्स अन्नदा कयाइ पुवरत्तावरत्तकालसमयंसि कुडंबजागरियं जागरमाणस्स अयमेयारूवे अन्भथिए जाव समुप्पजिस्था-एवं खलु अहं उदायणस्स पुत्ते पभावतीए देवीए अत्तए, तए णं से उदायणे राया ममं अवहाय नियगं भायणिज केसिकुमार रजे ठावेत्ता समणस्स भग
--8
X4
दीप अनुक्रम
+
[५८७
4
-५८८]
KAARCASSOS
k
Santaratmland
उदायन-राजर्षि-चरित्र
~149~