SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४९१-४९२] दीप अनुक्रम व्याख्या-1 मुंडे भवित्ता जाव पव्वयामि तो णं अभीयीकुमारेरजे यरटे य जाव जणवए माणुस्सएमु य कामभोमेसु मुच्छिए १३ शतके प्रज्ञप्तिः गिद्धे गढिए अज्झोववन्ने अणादीयं अणवदग्गं दीहमळू चाउरंतसंसारकतारं अणुपरियहिस्सइ, तं मो खलु उद्देशः अभयदेवी- मे सेयं अभीयीकुमारं रजे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पवइत्तए, सेयं खलु मेणियगं भाया वृत्तिः इणेज केसि कुमारं रजे ठावेत्ता समणस्स भगवओ जाव पचइत्तए, एवं संपेहेइ एवं संपे० २४ |चिवक्तव्य ॥५१॥ जेणेव बीतीभये नगरे तेणेव उवागच्छद २ वीतीभयं नगरं मज्झमझेणं जेणेव सए गेहे जेणेवा बाहिरिया उवट्ठाणसाला तेणेव उवाग० २ आभिसेकं हत्यि ठवेति आभि०२ आभिसेकाओ ६ हत्थीओ पचोरुभइ आ०२ जेणेव सीहासणे तेणेच उवागच्छति २ सीहासणवरंसि पुरस्थाभिमुहे निसी-18 यति नि०२ कोटुंबियपुरिसे सद्दावेति को०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! बीतीभवं भगरंट सम्भितरबाहिरियं जाव पचप्पिणति, तए णं से उदायणे राया दोचंपि कोडंपियपुरिसे सहावेति स.२ एवं मा 18 वयासी-खिप्पामेव भो देवाणुप्पियाकेसिस्स कुमारस्स महत्थंएवं रायाभिसेओ जहा सिवभहस्स कुमारस्स तहेब भाणियहो जाच परमाउं पालयाहि इट्टजणसंपरिबुडे सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं - ॥६१९॥ बीतीभयपामोक्खाणं० महसेण राया अन्नेसिं च बहणं राईसर जाव कारेमाणे पालेमाणे विहराहित्तिकडु जय18 जयसई पति । तए णं से केसीकुमारे राया जाए महया जाच विहरति । तए णं से उदायणे राया केसि बारायाणं आपुरुछा, तए णं से केसीराया कोडुंबियपुरिसे सद्दावेति एवं जहा जमालिस्स तहेव सम्भितरषा-16 [५८७ -५८८] उदायन-राजर्षि-चरित्रं ~148~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy