________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
दोद्वर्तनादि
[४९०]
दीप अनुक्रम [५८६]
व्याख्या
सबओ संमता संपरिक्खित्ते, से पागारे दिवढ जोयणसयं उहुं उच्चत्तेणं एवं चमरचंचाए रायहा- ||११ शतके
जाणीए वत्तवया भाणियवा सभाविहूणा जाव चत्सारि पासायपंतीओ । चमरे णं भंते ! अमुरिंदे असुरकु- उद्देशः अभयदेवी- मारराया चमरचंचे आवासे वसहिं उबेति, नो तिणढे समढे, सेकेणं खाइ अद्वेणं भंते ! एवं बुचइ चम- नारकोत्पात रचंचे आवासे च०२१, गोयमा ! से जहानामए-इहं मणुस्सलोगंसि उवगारियलेणाइ वा उजाणियलेणाइ वा ।
दसू ४८९ ॥६१७॥
|णिजाणियलेणाइ वा धारिवारियलेणाइ वा तत्थ णं वहवे मणुस्सा य मणुस्सीओ य आसयंति सपंति जहा| रायप्पसेणहजे जाव कहाणफलवित्तिविसेसं पचणुभवमाणा विहरति अन्नत्य पुण वसहि उति, एवामेव
चमरचश्च
आवास: गोपमा ! चमरस्स असुरिंदस्स असुरकुमाररन्नो चमरचंचे आवासे केवलं किड्डारतिपत्तियं अन्नत्थ पुण| चसहिं उति से तेण जाव आवासे, सेवं भंते ! सेवं भंतेत्ति जाव विहरह (सूत्र ४९०)॥
'कहिष्ण भंते ! इत्यादि, 'सभाविड़णति सुधर्माद्याः पञ्चेह सभा न वाच्याः, कियडू यावदियमिह चमरचंचा-14 राजधानीवक्तव्यता भणितच्या ? इत्याह-जाव चत्तारि पासायपंतीओ'त्ति ताश्च प्राक् प्रदर्शिता एवेति, 'उचगाभारिपलेणाइ वत्ति 'औपकारिकलयनानि' प्रासादादिपीठकल्पानि 'उज्जाणियलेणाइ वति उद्यानगतजनानामुपकारिक-1 18|| गृहाणि नगरप्रदेशगृहाणि वा 'णिज्जाणियलेणाइव'त्ति नगरनिर्गमगृहाणि 'धारिवारियलेणाइ बत्ति धाराप्रधानं वारि- ६१७॥ द जलं येषु तानि धारावारिकाणि तानि च तानि लयनानि चेति वाक्यम् 'आसयंति'त्ति 'आश्रयन्ते' ईषद्भजन्ते 'सर्य
ति'त्ति 'श्रयन्ते' अनीषद्भजन्ते, अथवा 'आसयंति' ईषत्स्वपन्ति 'सयंति' अनीषत्स्वपन्ति 'जहा रायप्पसेणइजेत्ति |51
~144