________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४८९]
अनन्तरोदेशके नारकादिवक्तव्यतोक्का पछेऽपि सैवोच्यते इत्येवंसम्बन्धस्थास्येदमादिसूत्रम्रायगिहे जाव एवं वयासी-संतरं भंते ! नेरतिया उवववति निरंतरं नेरहया उबवजंलि गोयमा! संतरंपि नेरइया उपव० निरंतरपि नेरझ्या उबवज्जति, एवं असुरकुमारावि, एवं जहर गंगेये लहेच दो दंडगा जाव संतरपि वेमाणिया चयंति निरंतरपि बेमाणिया चयंति (खूनं ४८९)॥
'रायगिहें'इत्यादि, 'गंमेए'त्ति नवमशतद्वात्रिंशत्तमोद्देशकाभिहिते 'दो दंडग'त्ति उत्पत्तिदण्डक उद्धर्शनादण्डकश्चेति ॥ | अनन्तरं वैमानिकानां च्यवनमुकं, ते च देवा इति देवाधिकाराचमराभिधानस्य देवविशेषस्यापासविशेषषरूपणायाह
कहिनं भंते ! चमरस्स असुरिंदस्स असुररको चमरचंचा नाम आवासे पपणते ? गोयमा ! जंबुद्दीवे मंदरस्स पञ्चयस्स दाहिणेणं तिरियमसंखेने दीवसमुहे एवं जहा बितियए सभाए उद्देसए यत्तषया सचेव अप
रिसेसा नेयवा नवरं इमं नाणत्वं जाब तिगिच्छकूडस्स अप्पायपवयस्स चमरचंचाए रायहाणीए चमरचंदाचस्स आवासपचयरस अन्नेसिं च बरणं सेसं तं चेव जाव तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसा परि-18 मक्खेचेणं, तीसे णं चमरचंचाए रायहाणीए दाहिणपञ्चच्छिमेणं छफोडिसए पणपत्रं च कोडीओ पणतीस य
सयसहस्साई पनासं च सहस्साई अरुणोदगसमुई तिरियं वीइवत्ता एस्थ णं चमरस्स असुरिदस्स असुरद्राकुमाररनो चमरचंचे नाम आवासे पण्णते, चउरासीई जोपणलहस्साई आयामविक्खंभेणं दो जोयणसय
सहस्सा पन्नार्डिं च सहस्साई छचत्तीसे जोपणसए किंचिविसेसाहिए परिक्खेणं, से 4 एर्ण पागारेणं
दीप अनुक्रम [५८५]
SAMACHAR
JAMEauratonia
)
अथ त्रयोदशमे शतके षष्ठ-उद्देशक: आरभ्यते
~143