________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४,५], मूलं [४८७,४८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४८७,
४८८]
सिंठिए णं भंते ! लोए पण्णते?, गोयमा ! सुपइडियसंठिए लोए पण्णत्ते, हेढा विच्छिन्ने मजले जहा ||१३ शतके व्याख्याप्रज्ञप्तिः
सत्तमसए पढमुद्देसे जाव अंतं करेति ॥ एयस्स गं भंते ! अहेलोगस्स तिरियलोगस्स उड्डलोगस्स प कयरे २- ४ उद्देशः अभयदेवी-हिंतो जाव विसेसाहिया वा?, गोयमा । सबथोवे तिरियलोए उहलोए असंखेवगुणे अहेलोए बिसेसा-8 लोकसंस्थाया वृत्तिः२हिए । सेवं भंते सेवं भंतेत्ति (सूत्रं ४८७)॥१३-४॥
नाल्पबहुत्वे 'सबथोवे तिरियलोए'त्ति अष्टादशयोजनशतायामत्वात् , 'उडलोए असंखेजगुणे'त्ति किश्चिश्यूनसधरजूच्छूित-18|| सू४८६ १६१६॥ त्वात् 'अहे लोए विसेसाहिए'त्ति किश्चित्समधिकसप्तरजूच्छ्तित्वादिति ॥ त्रयोदशशते चतुर्थः ॥१३-४॥
१३ शतक
५ उद्देशा ___ अनन्तरोद्देशके लोकस्वरूपमुक्त, तत्र च नारकादयो भवन्तीति नारकादिवतच्यतां पञ्चमोदेशकेनाह, तस्य नारकादीचेदमादिसूत्रम्
नामाहारः नेरड्या ण भैते । किं सचित्साहारा अचित्ताहारा मीसाहारा, गोयमा ! नो सचित्ताहारा अचित्ताहारा4ve नो मीसाहारा, एवं असुरकुमारा पढमो नेरहयउद्देसओ निरवसेसो भाणिययो । सेवं भंते । सेवं भंतेसि (सूत्रं ४८८)॥१३-५॥ | 'नेरहया भंते इत्यादि, 'पढमो मेरइयउद्देसओ'इत्यादि, अयं च प्रज्ञापनायामष्टाविंशतितमस्थाहारपदस्थ ॥१६॥
प्रथमा, स पैवं रश्या-निरइया ण भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ,गोयमा ! नो सचित्ताहारा अचि-IHI 1||त्ताहारा नो मीसाहारा। "एवं असुरकुमारेत्यादीति ॥ त्रयोदशशते पत्रामः॥१-५॥
X***********MAX*XXX
दीप अनुक्रम
[५८३,
५८४]
अत्र त्रयोदशमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके पंचम-उद्देशक: आरब्ध: एवं परिसमाप्त:
~142