SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४८५] रवा जाव तुयहित्तए वा?, भगवं ! णो तिणढे समढे, अणंता पुण तत्थ जीवा ओगाढा, से तेणद्वेणं गोयमा। एवं चुच्चइ जाव ओगाढा (सूत्रं ४८५)॥ 'एयंसि ण'मित्यादि, एतस्मिन् णमित्यलङ्कारे 'चक्कियत्ति शक्नुयात्कश्चित् पुरुषः ॥ अथ बहुसमेति द्वार, तत्र| कहिणं भंते ! लोए बहुसमे ? कहिणं भंते ! लोए सबचिग्गहिए पण्णत्ते, गोयमा ! इमीसे रयणप्पभाए है पुढवीए उपरिमहे हिल्लेसु खुड्डागपयरेसु एस्थ णं लोए बहुसमे एत्थ णं लोए सबविग्गहिए पण्णत्ते । कहि णं भंते ! विग्गहविग्गहिए लोए पण्णत्ते?, गोयमा विग्गहकंडए एस्थ णं विग्गहविग्गहिए लोए पण्णत्ते(सूत्रं४८६) व 'कहिण'मित्यादि, 'बहुसमें त्ति अत्यन्तं समः, लोको हि कचितुर्द्धमानः कचिद्धीयमानोऽतस्तनिषेधाबहुसमो * वृद्धि हानिवर्जित इत्यर्थः 'सबविग्गहिए'त्ति विग्रहो वक्र लघुमि(रि)त्यर्थः तदस्यास्तीति विग्रहिकः सर्वथा विग्रहिकः सर्वका विग्रहिका सर्वसनिस इत्यर्थः, 'उबरिमहडिल्लेसु खुड्डागपयरेसु'त्ति उपरिमो यमवधीकृत्योई प्रतरवृद्धिः प्रवृत्ता, अध-150 ४ स्तनच यमवधीकृत्याधः प्रतरप्रवृद्धिःप्रवृत्ता, ततस्तयोरुपरितनाधस्तनयोः क्षुल्लकमतरयोः शेषापेक्षया लघुतरयो रजुप्रमा*णायामविष्कम्भयोस्तिर्यग्लोकमध्यभागवर्तिनोः 'एस्थ णं'ति एतयोः-प्रज्ञापकेनोपदय॑मानतया प्रत्यक्षयोः 'बिग्गह विग्गहिए'त्ति विग्रहो-वर्क तयुक्तो विग्रहः-शरीरं यस्यास्ति स विग्रहविग्रहिका, 'विग्गहकडए'त्ति विग्रहो-वर्क कण्डक-अवयवो विग्रहरूपं कण्डक-विग्रहकण्डकं तत्र ब्रह्मलोककूर्पर इत्यर्थः यत्र वा प्रदेशवृद्ध्या हान्या वा वकं भवति | तद्विग्रहकण्डक, तच्च प्रायो लोकान्तेष्वस्तीति ॥ अथ लोकसंस्थानद्वार, तत्र च दीप अनुक्रम [५८१] ~141
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy