SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८३-४८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४८३ -४८४] व्याख्या- नास्त्येकोऽपि तत्प्रदेशोऽवगाढ इति, अधर्मास्तिकायाकाशास्तिकाययोरसझयेयाः प्रदेशा अवगाढा असोयप्रदेशत्वा- ४१३ शतके प्रज्ञप्ति दधर्मास्तिकायलोकाकाशयोः, जीवास्तिकायसूत्रे चानन्तास्तत्प्रदेशाः, अनन्तप्रदेशत्वाज्जीवास्तिकायस्य, पुद्गलास्तिकाय- ४ दृशः अभयदेवी सूत्राद्वासूत्रयोरप्येवं, एतदेवाह-एवं जाव अद्धासमय'त्ति ।। अथैकस्य पृथिव्यादिजीवस्य स्थाने कियन्तः पृथिव्या दिजीवा अवगाढाः इत्येवम 'जीवमोगाढ'त्ति द्वार प्रतिपादयितुमाह-'जत्थ भंते ! एगे पुढविकाइए'इत्यादि, ||SIनाभावः ॥१५॥ 8 एकपृथिवीकायिकावगाहेऽसोयाः प्रत्येक पृथिवीकायिकादयश्चत्वारः सूक्ष्मा अवगाढाः, यदाह-'जत्थ एगो तथा सू४८५ | नियमा असंखेजत्ति, वनस्पतयस्त्वनन्ता इति ।। अथास्तिकायप्रदेशनिषदनद्वारं, तत्र च एयंसिणं भंते ! धम्मत्थिकाय अधम्मस्थिकाय आगासत्धिकार्यसि चकिया केई आसइत्तए वा चिहितए वा निसीहत्तए वा ताहित्तए वा ?, नो इणढे समढे, अणंता पुण तत्थ जीवा ओगाढा, से केणतुणं भंते ||5|| एवं वुच एतंसि णं धम्मत्थि० जाव आगासस्थिकार्यसि णो चकिया केई आसइत्तए वा जाव ओगाढा , गोयमा! से जहा नामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा जहा रापप्पसेणइजे जाव दुवारवयणाई पिहेइ दु.२तीसे कूडागारसालाए बहुमज्झदेसभाए जहन्नेर्ण एको वा दो वा तिन्नि वा उक्को-|| सेणं पदीवसहस्सं पलीवेजा, से नूणं गोयमा ! ताओ पदीवलेस्साओ अन्नमन्नसंबद्धाओ अन्नमनपुट्ठाओ जाव अन्नमनघडताए चिट्ठति ?, हंता चिट्ठति, चक्किया णं गोयमा ! केई तासु पदीवलेस्सासु आसइत्तए दीप अनुक्रम [५८०] ॥६१५॥ For P OW ~140
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy