________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८३-४८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४८३
-४८४]
४|| श्रेषु 'सिप इको'इत्यादि, यदा त्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैको धर्मास्तिकायप्रदेशोऽवगाढा, पदानुबयो १२ स्तिदा द्वाववगा ढी, यदा तु त्रिषु । १।१।१। तदा त्रय इति, एवमधमोस्तिकायस्याकाशास्तिकायस्य च याच्य, IPI सेसं जहेव दोण्हति शेष जीवपुगलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतं तथैव । ४|| पुद्गलप्रदेशत्रयचिन्तायामष्यध्येयं, पुद्गलप्रदेशत्रयस्थानेऽनन्ता जीवप्रदेशा अवगाढा इस्येवमध्येयमित्यर्थः, 'एवं एकेको है बडेयबो पएसो आइल्लेहिं तिहिं २ अधिकाएहिं ति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रये | एकैकःप्रदेशो वृद्धिं नीतः एवं पुगलप्रदेशचतुष्टयाद्यवगाहचिन्तायामप्येकैकस्तत्र वर्जनीयः, तथाहि-'जत्थ ण भते । ४||चत्तारि पुग्गलस्थिकायप्पएसा ओगाढा तत्थ केवइया धम्मत्थिकायप्पएसा ओगाढा 1, सिय एको सिब दोभि सिय 81 दातिनि सिय चत्तारि' इत्यादि, भावना चास्य प्रागिव, 'सेसेहिं जहेब दोहति शेषेषु जीवास्तिकायादिषु त्रिषु सप्रेषु
युगलप्रदेशचतुष्टयचिन्तायां तथा वाच्यं यथा तेब्वेव पुद्गलप्रदेशद्वयावगाहचिन्तायामुक्तं, तचैव-जत्य भंते !
चत्तारि पोग्गलत्थिकायप्पएसा ओगाढा तत्थ केवतिया जीवस्थिकायप्पएसा ओगाढा !, अर्णता'इत्यादि, 'जहा असंदाखेजा एवं अणंतावित्ति, अस्यायं भावार्थ:-'जत्थ णं भंते 1 अणंता पोग्गलस्थिकायप्पएसा ओगाढा तत्थ केवतिया
धम्मत्थिकायप्पएसा ओगाढा!, सिय एको सिय दोन्नि जाव सिय असंखेज्जा'एतदेवाध्येयं न तु 'सिय अणंत'त्ति. 8| धर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानामनन्तानामभावादिति ॥ अथ प्रकारान्तरेणावगाहद्वारमेवाह-जत्य - मित्यादि, धर्मास्तिकायशब्देन समस्ततत्प्रदेशसङ्ग्रहात प्रदेशान्तराणां चाभावादुच्यते-यत्र धर्मास्तिकायोऽवगाढस्तत्र
CA
दीप अनुक्रम [५८०]
RELIGuninternational
~139~