________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८३-४८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रज्ञप्तिः
प्रत सूत्रांक
[४८३
-४८४]
व्याख्या- असंखेजा, एवं जहेव पुढविकाइयाणं वत्तवता तहेव ससि निरवसेसं भाणियचं जाव वणस्सइकाइयाणं १३ शतके जाव केवतिया वणस्सइकाइया ओगाढा !, अणंता (सूत्रं ४८४)॥
४ उद्देशः अभयदेवी
| 'जत्थ णं भंते इत्यादि, यत्र प्रदेशे एको धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्रान्यस्तत्प्रदेशो नास्तीतिकृत्वाऽऽह-12 बातम्रालाथि एकोवित्ति, धर्मास्तिकायप्रदेशस्थानेऽधर्मास्तिकायप्रदेशस्य विद्यमानत्वादाह-एको त्ति, एवमाकाशास्तिकायस्या
गाहः सू ॥३१॥ प्येक एव, जीवास्तिकायपुद्गलास्तिकाययोः पुनरनन्ताः प्रदेशा एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति तैः प्रत्येकमन
I४८४ स्तैाप्तोऽसावत उक्तम्-'अणंत'त्ति, अद्धासमयास्तु मनुष्यलोक एष सन्ति न परतोऽतो धर्मास्तिकायप्रदेशे तेषाम
कायानांप| वगाहोऽस्ति नास्ति च, यत्रास्ति तत्रानन्तानां भावना तु प्राग्वत् , एतदेवाह-'अद्धासमये'त्यादि । 'जस्थण'मित्यादी-|| न्यधर्मास्तिकायसूत्राणि पडू धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसूत्रेषु 'सिय ओगाढा सिप नो ओ-हासू ४८४ गाढ'त्ति लोकालोकरूपत्वादाकाशस्य लोकाकाशेऽवगाढा अलोकाकाशे तु न तदभावात् ॥ 'जत्थ णं भंते ! पोग्गलK|| त्थिकायपएसे'त्यादि, 'सिय एको सिय दोन्नि'त्ति यदैकत्राकाशप्रदेशे व्यणुकः स्कन्धोऽयगाढः स्यात्तदा वत्र धमास्तिकायप्रदेश एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वा धर्मप्रदेशाववगाही सातामिति, एवमवगाहनानुसारेणाधर्मास्तिकायाकाशास्तिकाययोरपि स्यादेकः स्याद्वाविति भावनीय, 'सेसं जहा धम्मस्थिकाय-] स्स'त्ति शेषमित्युकापेक्षया जीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणं त्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्त
१४॥ तथा पुद्गलप्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थाने तदीया अनन्ताः प्रदेशा अवगाढा इत्यर्थः । पुद्गलप्रदेशत्रयसू
दीप अनुक्रम [५८०]
CCCALCALL
wiumstaram.org
~138~