SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४९० अनेन यत्सूचितं तदिदं-'चिट्टति' अमीस्थानेन तेषु तिष्ठन्ति 'निसीयंति' उपविशन्ति 'तुयदृति' निषण्णा आसते ति' परिहास कुर्वन्ति रमन्ते' अक्षादिना रतिं कुर्वन्ति 'ललन्ति' ईप्सितक्रियाविशेषान् कुर्वन्ति 'कीलंति' कामक्रीडां कुर्वन्ति 'किडुति' अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति 'मोहयन्ति' मोहन-निधुवनं विदधति । 'पुरापोराणाणं सुचिन्नाणं सुपरिफताणं सुभाणं कडाण कम्माणं'ति व्याख्या चास्य प्राग्वदिति, 'वसहिं उति'त्ति वासमुपयान्ति, 'एवामे-'त्यादि, 'एवमेव' मनुष्याणामोपकारिकादिलयनवच्चमरस्य ३ चमरचञ्च आवासो न निवासस्थान केवलं किन्तु 'किड्डारइपत्तिय'ति क्रीडायां रतिः-आनन्दः क्रीडारतिः अथवा क्रीडा च रतिश्च क्रीडारती सा ते 2 वा प्रत्ययो-निमित्तं यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छतीति शेषः ॥ अनन्तरमसुरकुमारविशेषावासवक्तव्यतोक्का, || असुरकुमारेषु च विराधितदेशसर्वसंयमा उत्पद्यन्ते ततश्च तेषु योऽत्र तीर्थे उत्पन्नस्तद्दर्शनायोपक्रमते तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नगराओ गुणसिलाओ जाब विहरइ । तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था बन्नओ पुन्नभ चेहए वन्नओतए णं समणे भगवं महावीरे अन्नया कदाइ पुवाणुपुर्वि चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जेणेव पुन्नभद्दे चेतिए तेणेव उवाग० है|२जाब विहरह, तेणं कालेणं २ सिंधुसोवीरेसु जणवएसु वीतीभए नाम नगरे होस्था बन्नओ, तस्स णं वीतीमयस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एस्थ णं मियवणे नामं उजाणे होत्था सबोउय० द बन्नओ, तत्व णं बीतीभए नगरे उदायणे नामं राया होत्था महया वन्नओ, तस्स णं उदायणस्स रन्नो प 4584%95%25645625 दीप अनुक्रम [५८६] AARONOSAXCREATER SAREairatomKI उदायन-राजर्षि-चरित्रं ~145
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy