SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४८२ ४८२] दीप अनुक्रम [५७८ -५७९] [भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्तिः) शतक [१३], वर्ग [–], अंतर् शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः संखेज्जा भंते ! पोग्गलत्थिकायपएसा केवतिएहिं धम्मत्थिकायपएसेहिं पुट्ठा १, जहन्नपदे तेणेव संखेज्जएर्ण दुगुणेणं दुरूवाहिएणं उक्कोसपर तेणेय संखेज्जएणं पंचगुणेणं दुरूवाहिएणं, केवतिएहिं अधम्मत्थिकायएहिं एवं चेव, केवतिएहिं आगासत्धिकाय० तेणेव संखेज्जएणं पंचगुणेणं दुरूषाहिएणं, केवइएहिं जीवत्थिकाय ०१, अनंतेहिं, केवइएहिं पोग्गलत्धिकाय० १, अनंतेहिं, केवइएहिं अद्धासमपहिं ?, सिय पुढे सिय नो पुढे जाव अणतेहिं । असंखेज्जा भंते ! पोग्गलत्थिकायप्पएसा केवतिपहिं धम्मत्थि० १, जहनपर तेणेव असंखेचएणं दुगुणेणं दुरूवाहिणं उको० तेणेव असंखेलएणं पंचगुणेणं दुरूवाहिएणं, सेसं जहा संखेजाणं जाव नियमं अनंतेहिं ॥ अनंता भंते! पोरगलत्थिकायपएसा केवतिएहि धम्मत्थिकाय, एवं जहा असंखेजा तहा अणतावि निरवसेसं ॥ एगे भंते अद्धासमए केवतिएहिं धम्मस्थिकायपएसेहिं पुढे ?, सत्तहिं, केवतिपहिं अहम्मत्थि० ?, एवं चेव एवं आगासत्धिकाएहिवि, केवतिएहिं जीव० १, अनंतेहिं, एवं जाव अद्धासमएहिं ॥ धम्मत्थिकाए णं भंते! केवतिएहिं धम्मत्धिकायप्पएसेहिं पुढे ?, नस्थि एकेणवि, केवतिएहिं अधम्मत्थिकायप्पएसेहिं ?, असंखेजेहिं, केवतिएहिं आगासत्थि० प० १, असंखेजेहिं, केवतिएहिं जीवत्थिकायपए०१, अर्णतेहिं, केवतिएहिं पोग्गलत्थिकायपएसेहिं ?, अणतेहिं, केवतिएहिं अद्धासमएहिं ?, सिय पुढे सिय नो पुढे, | जइ पुढे नियमा अनंतेहिं । अहम्मत्थिकाए णं भंते! केव० धम्मत्थिकाय ?, असंखेजेहिं, केवतिएहिं अहस्मत्थि० ?, णत्थि एकेणवि, सेसं जहा धम्मत्थिका यस्स, एवं एएणं गमएवं सद्देवि सहाणए नत्थि एक्केणवि पुट्ठा, For Park Lise Only मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते - सूत्रक्रमांक ४८२ द्वि- वारान् लिखितं संभाव्य ~ 129~ ayor
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy