________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४८२४८२R]
व्याख्या-1लापरवाणए आदिल्लएहिं तिहिं असंखेजेहिं भाणियवं, पच्छिल्लएसु अणंता भाणियवा, जाव अद्धासमयोत्ति. १३ शतके प्रज्ञप्तिः जाव केवतिएहिं अद्धासमएहिं पुढे !, नत्थि एकेणवि ॥
४ उद्देशः अभयदेवी
अस्तिका'एगे भंते ! धम्मत्थिकायप्पएसें'इत्यादि, 'जहन्नपए तिहिति जघन्यपदं लोकान्तनिष्कुटरूपं यत्रैकस्य धर्मास्ति-|| या वृत्तिः२१ कायादिप्रदेशस्यातिस्तोकैरन्यैः स्पर्शना भवति तच्च भूम्यासन्नापवरककोणदेशप्राय: , इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत है।
| स्पर्शना |एको विवक्षितः प्रदेशः स्पृष्टः, एवं जघन्येन त्रिभिरिति । 'उकोसपए छहिंति विवक्षितस्यैक उपर्येकोऽधस्त- सू ४८२ नश्चत्वारो दिक्षु इत्येवं पद्भिरिदं च प्रतरमध्ये, स्थापना च-...। 'जहन्नपदे चउहिंति धर्मास्तिकायप्रदेशो जघन्यपदेऽधर्मास्तिकायप्रदेशैश्चतुर्भिःस्पृष्ट इति, कथं?, तथैव त्रयः, . चतुर्थस्तु धर्मास्तिकायप्रेदशस्थानस्थित एवेति, उत्कृपदे सप्तभिरिति, कथं !, पडू दिकपड़े, सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति २, आकाशप्रदेशैः सप्तभिरेव, लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् ३, 'केवतिएहिं जीवत्थिकाए'इत्यादि 'अणतेहिति अनन्तैरनन्तजीवसम्बन्धिनामनन्तानां प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिक्त्रयादौ विद्यमानत्वादिति ४, एवं पुद्गला-16 स्तिकायप्रदेशैरपि ५, 'केवतिएहिं अडासमएहि इत्यादि, अद्धासमयः समयक्षेत्र एव न परतोऽतः स्यात्स्पृष्टः हे स्थान्नेति, 'जइ पुढे नियमं अणंतेहिं ति अनादित्वादद्धासमयानां अथवा वर्तमानसमयालिङ्गितान्यनन्तानि द्रव्याण्य-3॥६१०॥
नन्ता एवं समया इत्यनन्तस्तैः स्पृष्ट इत्युच्यत इति ६॥ अधर्मास्तिकायप्रदेशस्य शेषाणां प्रदेशैः स्पर्शना धमोस्तिकाय४|| प्रदेशस्पशेनाऽनुसारेणावसेया ६॥'एगे भंते ! आगासत्धिकायपएसे इत्यादि, 'सिय पुढे'त्ति लोकमाश्रित्य 'सिय
*-45%
दीप अनुक्रम [५७८-५७९]
-
*
मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते
~130