________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४८२४८२R]
व्याख्या- वा चालहि वा उकोसपए सत्सहिं, एवं अहम्मस्टिकायप्पएसेहिवि । केवतिएहिं आगासत्यिकाय ? छहिं, १३ शतके प्रज्ञाप्तः चतिहिं जीवस्थिकायपएसेहिं पुढे १, सिय पुढे सिय नो पढे, जह पट्टे नियम अणतेहिं । एवं पोग्गलत्थि-131 उद्दशा अभयदेवी
Filk कायपएसेहिवि अद्धासमएहिवि (सूत्रं ४८२)॥ एगे भंते ! जीवस्थिकायपएसे केवतिएहिं धम्मस्थि० पुरुछा मस्तका या वृत्तिः२/8
जहन्नपदे चाहिं उकोसपए सत्तहिं, एवं अहम्मस्टिकायपएसेहिवि । केवतिएहिं आगासत्थि०१, सत्तहिं । ॥६०९॥
केवतिएहिं जीवत्थि., सेसं जहा धम्मत्थिकायस्स ॥ एगे भंते ! पोग्गलस्थिकायपएसे केवतिएहिं धम्म-3|| सैथिकायपए एवं जहेच जीवत्थिकायस्स ॥ दो भंते ! पोग्गलस्थिकायप्पएसा केवतिएहि धम्मत्धिकाय-IC
पएसेहिं पदा, जहनपए छहिं उक्कोसपए पारसहिं, एवं अहम्मस्थिकायप्पएसेहिदि । केवतिएहि आगासथिकाय, पारसहिं, सेसं जहा धम्मत्थिकायस्स ॥ तिन्नि भंते ! पोग्गलस्थिकायपएसा केवतिएहिं धम्म-181 थि०१, जहन्नपए अट्ठहिं उकोसपए सत्तरसहिं । एवं अहम्मस्थिकायपएसेहिथि । केवतिएहिं आगासत्यिक, सत्तरसहि, सेसं जहा धम्मस्थिकायस्स । एवं एएणं गमेणं भाणियवं जाव दस, नवरं जहन्नपदे दोन्नि पक्खिवियबा उफोसपए पंच ।चसारि पोग्गलत्थिकायस्स०, जहन्नपए दसहिं उको बावीसाए, पंच पुग्गल, जह बारसहिं उकोस. सत्तावीसाए, छ पोग्गल जहरू चोदसहिं उक्को बसीसाए, सत्त पो० जहन्नेणं सोलसहित
उको सत्ततीसाए, अट्ट पोजहन्न अट्ठारसहिं उक्कोसेगं बायालीसाए, नव पो० जहन्न. बीसाए उको ६०९।। ४ सीयालीसाए, दस जहरू बावीसाए उको. वाचनाए। आगासस्थिकायस्स सबस्थ उकोसगं भाणियचं ॥
दीप अनुक्रम [५७८-५७९]
ACCESCROS
SAREDuratinin
मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते
~128~