SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [४८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४८१] ANGA तपरिणामादेकत्र पारदकर्षे सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदोषधिसामर्थ्यात् पुनः पारदस्य कर्षः सुवर्णस्य |च कर्षशतं भवति विचित्रत्वात्पुद्गलपरिणामस्येति, 'अवगाहणालक्खणे णं'ति इहावगाहना-आश्रयभावः ॥ 'जीवस्थिकारण'मित्यादि, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययत्वाज्जीवास्तिकायत्वेन जीवतयेत्यर्थः भदन्त ! जीवानां कि प्रवर्तते ? इति प्रश्नः, उत्तरं तु प्रतीतार्थमेवेति ॥ 'पोग्गलत्थिकारण मित्यादि, इहौदारिकादिशरीराणां श्रोत्रेन्द्रियादीनां मनोयोगान्तानामानप्राणानां च ग्रहणं प्रवर्तते इति वाक्यार्थः, पुद्गलमयत्वादौदारिकादीनामिति ॥ अस्तिकायप्रदेशस्पर्शद्वारे एगे भंते ! धम्मत्थिकायपदेसे केवतिएहिं धम्मस्थिकायपएसेहिं पुढे ?, गोयमा ! जहन्नपदे तिहिं उकोसपदे छहिं । केवतिएहिं अहम्मत्थिकायपएसेहिं पुढे, गोयमा ! जहन्नपए चाहिं उकोसपए सत्तहिं । केव-18 Bातिएहि आगासस्थिकायपएसेहिं पुढे १, गोयमा ! सत्तहिं । केवतिपहिं जीवस्थिकायपएसेहिं पुढे, गोयमा! अणतेहिं । केवतिएहिं पोग्गलत्थिकायपएसेहिं पुढे ?, गोयमा ! अणंतेहिं । केवतिएहिं अद्धासमएहिं पुढे ?, *सिप पुढे सिय नो पुढे जइ पुढे नियमं अणंतेहिं ॥ एगे भते ! अहम्मस्थिकायपएसे केवतिएहिं धम्मत्धिकासायपएसेहिं पुढे?, गोयमा ! जहन्नपए चाहिं उकोसपए सत्तहिं । केवतिएहिं अहम्मस्थिकायपएसेहिं पट्टे ? जहन्नपए तिहिं उकोसपए छहिं सेसं जहा धम्मस्थिकायस्स ।। एगे भंते । आगासस्थिकायपएसे केवतिएहि || धम्मत्थिकायपएसेहिं पुढे ?, गोयमा ! सिय पुढे सिय नो पुढे, जइ पुढे जहन्नपदे एकेण वा दोहिं वा तीहिं दीप अनुक्रम [५७५-५७७] 36456444552 For P OW ~127~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy