SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [४८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: व्याख्या प्रत सूत्रांक [४८१] दीप अनुक्रम [५७५-५७७] गलक्षणे णं जीवे ॥ पोग्गलत्धिकाए णं पुच्छा, गोयमा ! पोग्गलस्थिकाएणं जीवाणं ओरालियवेउधियआ १३ शतके ४ उद्देशः प्रज्ञप्तिःहारए तेयाकम्मए सोइंदियचक्खिदियघाणिदियजिभिदियफासिंदिपमणजोगवयजोगकायजोगआणापाणूणं । पञ्चातिकाअभयदेवी-18|च गहणं पचत्तति, गहणलक्खणे णं पोग्गलस्थिकाए (सूत्रं ४८१)॥ यप्रयोजना या वृत्तिः२ प्रवर्तनद्वारे 'आगमणगमणे इत्यादि, आगमनगमने प्रतीते भाषा-व्यक्तवचनं 'भाष व्यक्तायां वाचि' इति वचनात् नि सू ४८१ उन्मेष:-अक्षिव्यापारविशेषः मनोयोगवाग्योगकाययोगाः प्रतीता एवं तेषां च द्वन्द्वस्ततस्ते, इह च मनोयोगादयः ॥६०८॥ सामान्यरूपाः आगमनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति, 'जे यावन्ने तहप्पगार'त्ति 'ये चाप्यन्ये' आगमनादिभ्योऽपरे 'तधाप्रकाराः' आगमनादिसदृशाः भ्रमणचलनादयः 'चला भाव'त्ति चलस्वभावाः पर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्तन्ते, कुत ? इत्याह-गइलक्खणे णं धम्मस्थिकाए'त्ति । 'ठाणनिसीयणतुयण'त्ति कायोत्सर्गासनशयनानि प्रथमावहुवचनलोपदर्शनात, तथा मनसश्चानेकत्वस्यैकत्वस्य भवनमेकत्वीभावस्तस्य यस्करणं तत्तथा । 'आगासस्थिकाएण'मित्यादि, जीवद्रव्याणां चाजीवद्रव्याणां च भेदेन भाजनभूतः, अनेन चेदमुक्तं भवति-एतस्मिन् सति जीवादीनामवगाहः प्रवत्तेते एतस्यैव ॥६०८॥ प्रश्चितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह-एगेणवी त्यादि, एकेन-परमाण्यादिना 'से'त्ति असौ आकाशास्तिकायप्रदेश इति गम्यते 'पूर्णः' भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः, कथमेतत् ?, उच्यते, परिणामभेदात् यथाऽपव-18 रिकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि तत्तत्र माति यावच्छतमपि तेषां तत्र माति, तथौषधिविशेषापादि-ते | ...अत्र शिर्षक-स्थाने मूल-संपादने एका सामान्य स्खलना वर्तते- 'पंचास्तिकाय' स्थाने 'पंचातिकाय' मुद्रितं ~126~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy