________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [४७६-४८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४७६
Z777
-४८०]
11'अलोग पहुच सगडद्विसंठिय'त्ति रुचके तु तुण्डं कल्पनीयं आदी संकीर्णत्वात् तत उत्तरो
त्तरं विस्तीर्णत्वादिति, 'एगपएसविच्छिन्न'त्ति, कथम् ! अत आह-'अणुत्तर'त्ति वृद्धिव IN____जिता यत इति ॥
किमियं भंते ! लोएसि पवुथइ ?, गोयमा ! पंचत्थिकाया, एस णं एवतिए लोएत्ति LIZLLN
पग्रह, तंजहा-धम्मस्थिकाए अहम्मत्थिकाए जाव पोग्गलस्थिकाए । धम्मस्थिकाए
भंते ! जीवाणं किं पवत्तति ?, गोयमा ! धम्मत्थिकारणं जीवाणं आगमणगमण भासुम्मेसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सधे ते धम्मस्थिकाए पवतंति, | गइलक्षणे णं धम्मस्थिकाए ।अहम्मस्थिकारणं जीवाणं किं पवत्तति ?, गोयमा! अहम्मत्थिकाएणं जीवाणं | ठाणनिसीयणतुयट्टण मणस्स य एगत्तीभावकरणता जे यावन्ने थिरा भावा सबे ते अहम्मत्थिकाये पवत्तति, ठाणलक्खणे णं अहम्मत्यिकाए ॥ आगासत्थिकाए णं भंते ! जीवाणं अजीवाण य किं पवत्तति ?, गोयमा ! आगासस्थिकारणं जीवदवाण य अजीवदवाण य भायणभूए-एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएज्जा । कोडिसएणवि पुन्ने कोडिसहस्संपिमाएजा ॥१॥ अवगाहणालक्खणे णं आगासस्थिकाए । जीवस्थिकाएक भंते ! जीवाणं किं पवत्तति, गोयमा! जीवस्थिकारणं जीवे अणताणं आभिणियोहियनाणपजवाणं अर्णताणं सुयनाणपजवाणं एवं जहा वितियसए अस्थिकायउद्देसए जाव उबओगं गच्छति, उवओ-|
दीप अनुक्रम [५७०-५७४]
%
~125