SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४७६-४८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ४ उद्देश प्रत सूत्रांक [४७६-४८०] व्याख्या-दिइयते लोकान्तमेव यावत्, स च सप्त रजवः किश्चिञ्चूनास्तस्य च मध्यभागप्रतिपादनायाह-उप्पि सर्णकुमारमाहि-|| १३ शतके प्रज्ञप्तिः दाणं कप्पाण'मित्यादि । तथा 'उवरिमहिडिल्लेसु खुडागपयरेसुत्ति लोकस्य वजमध्यत्वाद्रलप्रभाया रलकाण्डे सर्वेक्षु लघुमहत्ता या वृत्ति जनपदवालकं प्रतरद्वयमस्ति, तयोश्चोपरिमो यत आरभ्य लोकस्योपरिमुखा वृद्धिः 'हेडिल्लेत्ति अधस्तनो यत आरभ्य लोकस्याधो लोकमध्यं मुखा वृद्धिः तयोरुपरिमाधस्तनयोः 'खुड्डागपयरेसुत्ति क्षुल्लकातरयोः सर्वलघुप्रदेशप्रतरयोः 'एत्थ णं'ति प्रज्ञापकेनो सू४८० १९०७ पायतः प्रदर्घामाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये प्रज्ञप्तः स सामथ्योत्तियेंगलोका-| याममध्यं भवत्येवेति, किम्भूतोऽसावष्टप्रदेशिको रुचकः ? इत्याह-'जओ णं इमाओ'इत्यादि, तस्य चेयं स्थापना - ॥दिगविदिप्रबहद्वारे 'किमाइय'त्ति क आदिः-प्रथमो यस्याः सा किमादिका आदिश्च विवक्षया विपर्ययेणापि स्यादित्यत आह-किंपवह'त्ति प्रबहति-प्रवर्तते अस्मादिति प्रबहः कः प्रवहो यस्याः सा तथा 'कतिपएसाइय'त्ति कति प्रदेशा आदि-| यस्याः सा कतिप्रदेशादिका 'कतिपएसुत्तर'त्ति कतिप्रदेशा उत्तरे-पृद्धी यस्याः सा| तथा 'लोगं पडच मुरजसंठिय'त्ति लोकान्तस्य परिमण्डलाकारत्वेन मुरजसंस्थानता दिशः स्यात्ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तं, एतस्य च पूर्वी दिशमाश्रित्य || C ॥६०७॥ चूर्णिकारकृतेयं भावना-'पुवुत्तराए पएसहाणीए तहा दाहिणपुवाए रुयगदेसे मुरज-॥४॥ हेढ दिसि अंते चउप्पएसा दद्वधा मन्झे य तुई हवइत्ति, एतस्य चेयं स्थापना दीप अनुक्रम [५७०-५७४] UTLETITTE REAया ~124
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy