________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [४७६-४८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
--
%
4
प्रत सूत्रांक [४७६
-४८०]
४ी बादरतेजसा तु समयक्षेत्र एवं सद्भावात् सूक्ष्मतेजसा पुनस्तत्र सद्भावेऽपि स्पर्शनेन्द्रियाविषयत्वादिति, अनोच्यते.
वह तेजस्कायिकस्येव परमाधार्मिकविनिर्मितज्वलनसदृशवस्तुनः स्पर्शः तेजस्कायिकस्पर्श इति व्याख्येयं न तु साक्षात्तेजस्कायिकस्यैव असंभवात् अथवा भवान्तरानुभूततेजस्कायिकपर्यायपृथिवीकायिकादिजीवस्पर्शापेक्षयेदं व्याख्येयमिति ॥ प्रणिधिद्वारे 'पणिहाय'त्ति प्रणिधाय-प्रतीत्य 'सबमहंतियत्ति सर्वथा महती अशीतिसहस्राधिकयोजनलक्षप्रमाणत्वाद्रनप्रभावाहल्यस्य शर्करामभावाहल्यस्य च द्वात्रिंशत्सहस्राधिकयोजनलक्षमानत्वात् 'सपखुडिया सर्वतेसु'त्ति सर्वथा। लची 'सर्वान्तेषु' पूर्वापरदक्षिणोत्तरविभागेषु, आयामविष्कम्भाभ्यां रज्जप्रमाणत्याद्रलप्रभायास्ततो महत्तरत्वात् शर्कराप्रभाया, 'एवं जहा जीवाभिगमे इत्यादि, अनेन च यत्सूचितं तदिदं-'हंता गोयमा ! इमा णं रयणप्पभा पुढवी दो पुढवि पणिहाय जाव सबखुड्डिया सर्वतेसु । दोच्चा णं भंते ! पुढवी तचं पुढषि पणिहाय सबखुडिया जाय सब- तेसु, एवं एएणं अभिलावेणं जाव छठिया पुढवी अहे सत्तमं पुढविं पणिहाय जाव सबखुडिया सर्वतेसु'त्ति ॥ निरयान्त-| द्वारे 'निरपपरिसामंतेमु'त्ति निरयावासानां पार्श्वत इत्यर्थः 'जहा नेरइयउद्देसए'त्ति जीवाभिगमसम्बन्धिनि, तत्र चैवमिदं सूत्रम्-'आउकाइया तेउक्काइया वाउकाइया वणस्सइकाइया, ते णं जीवा महाकम्मतरा चेव जाव महावेयणतरा चे?, हंता गोयमा !' इत्यादि । लोकमध्यद्वारे 'चउत्थीए पंकप्पभाए' इत्यादि, रुचकस्याधो नवयोजनशतान्यतिक्रम्याघोलोको भवति लोकान्तं यावत् , स च सातिरेकाः सप्त रजवस्तन्मध्यभागः चतुर्थ्याः पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य सातिरेकमर्द्धमतिवाह्य भवतीति, तथा रुचकस्योपरि नवयोजनशतान्यतिक्रम्योर्द्ध लोको व्यपदि
दीप अनुक्रम [५७०
-५७४]
ध्या०१
~123