________________
आगम
(०५)
प्रत
सूत्रांक
[४७६
-४८०]
दीप
अनुक्रम [५७०
-५७४]
[भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:)
शतक [१३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [४], मूलं [४७६-४८०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६०६॥
४७६-४७८
दस दिसाओ पवहंति, तंजहा- पुरच्छिमा पुरच्छिमदाहिणा एवं जहा दसमसए नामधेनंति (सूत्रं ४७९ ) ॥ इंदा णं भंते! दिसा किमादीया किंपवहा कतिपदेसादीया कतिपदेसुत्तरा कतिपदेसीया किंपजवसिया किंसंठिया पक्षता ?, गोयमा ! इंदा णं दिसा रुपगादीया रुपगप्पबहा दुपएसादीया दुपएसुन्तरा लोगं पडुच असंखेज्जपएसिया अलोगं पहुंच अणतपएसिया लोगं पहुच साईया सपज्जवसिया अलोगं पहुच साईया अपज्ञवसिया लोगं पडुच सुरजसंठिया अलोगं पहुच सगडुद्धिसंठिया पन्नता । अग्गेधी णं भंते ! दिसा किमादीया किंवा कतिपएसादीया कतिपएसविच्छिन्ना कतिपएसीया किंपजबसिया किंसं * लोकादिमठिया पन्नता ? गोयमा ! अग्गेयी णं दिसा रुपगादीया रुपगप्पवहा एगपएसादीया एगपएसविच्छिन्ना अणुसरा लोगं पडुच असंखेज्जपएसीया अलोगं पहुंच अणतपएसीया लोग पहुच साइया सपजव० अलोगं | पडुच साइया अपज्जबसिया छिन्नमुत्ताच लिसंठिया पण्णत्ता जमा जहा इंदा, नेरइया जहा अग्गेयी, एवं जहा इंदा तहा दिसाओ चत्तारि जहा अग्गेई तहा चत्तारिवि विदिसाओ। विमला णं भंते! दिसा किमादीपा० ?, पुच्छा जहा अग्गेयीए, गोयमा ! विमला णं दिसा रुपगादीया रुपगप्प वहा चउप्परसादीया | दुपएसविच्छिन्ना अणुत्तरा लोगं पडुच सेसं जहा अग्गेयीए नवरं रुपगसंठिया पण्णत्ता एवं तमाचि ( ४८० ) ॥ स्पर्शद्वारे 'एवं जाव वणस्सहफासं ति इह यावत्करणात्तेजस्कायिकस्पर्शसूत्रं वायुकायिकस्पर्शसूत्रं च सूचितं, तत्र च कश्चिदाह - ननु सप्तस्त्रपि पृथिवीषु तेजस्कायिकवर्जपृथिवी कायिकादिस्पर्शो नारकाणां युक्तः येषां तासु विद्यमानत्वात्
Education Intention
For Parts Only
~122~
१३ शतके
४ उद्देशः नरके वेदना महत्तापृथ्वी कायादि सू
ध्यं सू ४७९
दिशः सू ४८०
॥ ६०६॥
nayor