________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [४७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
व्याख्या-
प्रज्ञप्तिः अभयदेवीया वृत्तिः२||
नेरड्या णं भंते ! अणंतराहारा ततो निचत्तणया एवं परियारणापदं निरवसेसं भाणियई । सेवं भंते ! सेवं भंते (सूत्र ४७४) ॥१३-३॥ | 'नेरइया णमित्यादि, 'अणंतराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'तओ निवराणय'त्ति ततः | शरीरनिवृत्तिः, 'एवं परियारणे'त्यादि, परिचारणापदं-प्रज्ञापनायां चतुर्विंशत्तम, तचैवं-तओ परियाइयणया तओ में परिणामणया तओ परियारणया तो पच्छा विउवणया ?, हंता गोयमा इत्यादि, 'तओ परियाइयणय'त्ति ततः पर्यापानम्-अङ्गप्रत्यङ्गैः समन्तादापानमित्यर्थः 'तओ परिणामणय'त्ति तत आपीतस्य-उपात्तस्य परिणतिरिन्द्रियादिविभागेन 'तओ परियारणय'त्ति ततः शब्दादिविषयोपभोग इत्यर्थः 'तो पच्छा विउवणय'त्ति ततो विक्रिया नानारूपा इत्यर्थ इति ॥ त्रयोदशशते तृतीयः ॥ १३-३ ॥
१२ शतके ३ उद्देशः नारकाणामनन्तराहारितादि सू४७४
सूत्रांक [४७४]
॥६०४॥
दीप अनुक्रम [५६८]
अनन्तरोद्देशके परिचारणोक्का, सा च नारकादीनां भवतीति नारकाद्यर्थप्रतिपादनार्थ चतुर्थोद्देशकमाह, तस्य || चेदमादिसूत्रम् । कति णं भंते । पुढषीओ पन्नताओ, गोयमा सत्त पुढवीओ पण्णत्ताओ, तंजहा-यणप्पभा जाव आहे-1|| ॥६०४॥ सत्तमा, अहेसत्तपाए भंते ! पुढवीए पंच अणुसरा महलिमहालया जाव अपइहाणे, ते ण णरगा छडीए| लमाए पुढचीप नरएहितो महततरा चेव १ महाविच्छिन्नतरा चेव २महावासतरा चेव ३ महापारिकतरा ||
अत्र त्रयोदशमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके चतुर्थ-उद्देशक: आरब्ध:
~118~