________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४७३]
भावः, असहयातविस्तृतेषु पुनरुत्पादच्यवनयोः सङ्ग्याता एव, यतो गर्भजमनुष्येभ्य एवानतादिपूत्पद्यन्ते ते घ सङ्ख्याता एव, तथाऽऽनतादिभ्यश्चयुता गर्भजमनुष्येष्वेवोत्पद्यन्तेऽतः समयेन सङ्ख्यातानामेवोत्पादच्यवनसम्भवः, अवस्थितिस्त्व| सङ्ख्यातानामपि स्थादसङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्ग्यातानामुत्पादादिति । 'पन्नत्तेसु असंखेज्जा नवरं नोइंदिओवउत्ते'त्यादि प्रज्ञप्तकगमेऽसङ्ख्येया वाच्या केवलं नोईद्रियोपयुक्तादिषु पञ्चसु पदेषु सङ्ख्याता एव, तेषा-18 मुत्पादावसर एव भावाद, उत्पत्तिश्च सङ्ख्यातानामेवेति दर्शितं प्रागिति, 'पंच अणुत्तरोषवाइय'त्ति तत्र मध्यमं सङ्ख्यातविस्तृत योजनलक्षप्रमाणत्वादिति । 'नवरं कण्हपक्खिए'त्यादि, इह सम्यग्दृष्टीनामेवोत्पादात् कृष्णपाक्षिकादिपदानां गमत्रयेऽपि निषेधः, 'अचरिमावि खोडिजंति'त्ति येषां चरमोऽनुत्तरदेवभवः स एव ते चरमास्तदितरे त्वच
रमास्ते च निषेधनीयाः, यतश्चरमा एवं मध्यमे विमाने उत्पद्यन्त इति । 'असंखेज्जवित्थडेसुधि एएन भन्नति'ति ४ इहैते कृष्णपाक्षिकादयः 'नवरं अचरिमा अत्यि'त्ति यतो वाह्यविमानेषु पुनरुत्पद्यन्त इति । 'तिन्नि आलावग'त्ति
सम्यग्दृष्टिमिथ्याष्टिसम्बग्मिध्यादृष्टिविषया इति । 'नवरं तिमुवि आलावगेसु'इत्यादि, उप्पत्तीए चवणे पन्नत्तालावए य मिथ्याष्टिः सम्यग्मिथ्यादृष्टिश्च न वाच्यः, अनुत्तरसुरेषु तस्यासम्भवादिति ॥ त्रयोदशशते द्वितीयः ॥१३-२॥
दीप अनुक्रम [५६७]
SALOGSECASSA
अनन्तरोद्देशके देववक्तव्यतोक्का, देवाश्च प्रायः परिचारणावन्त इति परिचारणानिरूपणार्थ तृतीयोद्देशकमाह, तस्य वेदमादि सूत्रम्
Saintairatani
अत्र त्रयोदशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके तृतीय-उद्देशक: आरब्ध:
~117~