________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [४७३]
दीप अनुक्रम [५६७]
व्याख्या-3[ उत्कृष्टेन जम्बूद्वीपसमानि तानि नगराणि भरतसमानि क्षुलानि विदेहसमानि मध्यमानि ॥१॥] इति ॥ ज्योतिष्कसूत्रे १३ शतके प्रज्ञप्ति
सङ्ख्यातविस्तृता विमानावासाः 'एगसट्ठिभाग काऊण जोयण'मित्यादिना ग्रन्धेन प्रमातव्याः 'नवरं एगा तेउलेस्स'त्ति || २ उद्देशः अभयदेवी-2
व्यन्तरेषु लेश्याचतुष्टयमुक्तमतेषु तु तेजोलेश्यैवैका वाच्या, तथा 'उववज्जतेस पन्नत्तेसु य असन्त्री नस्थिति व्यन्त- देवेवावाया वृत्तिः२ रेवसज्ञिन उत्पद्यन्त इत्युक्तमिह तु तन्निषेधः, प्रज्ञप्तेष्वपीह तन्निषेध उत्पादाभावादिति ॥ सौधर्मसूत्रे 'ओहिना- सात्पादाद
पासू४७३ णी' ततश्युता यतस्तीर्थकरादयो भवन्त्यतोऽवधिज्ञानादयश्यावयितव्याः 'ओहिनाणी ओहिदंसणी य संखेजा च-18 ॥६०३॥
यति'त्ति सहयातानामेव तीर्थकरादित्वेनोत्पादादिति । 'छ गमग'त्ति उत्पादादयस्खयः समपातविस्तृतानाश्रित्य अत एव । |च अयोऽसपातविस्तृतानाश्रित्य एवं षडू गमाः, 'नवरं इत्थिवेयगे'त्यादि, स्त्रियः सनत्कुमारादिषु नोत्पद्यन्ते न च सन्ति उद्वृत्ती तु स्युः 'असन्नी तिसुवि गमएसु न भन्नह'त्ति सनत्कुमारादिदेवानां सज्ञिभ्य एवोत्पादेन च्युतानां च 8 सजिष्वेष गमनेन गमत्रयेवसज्जित्वस्याभावादिति । 'एवं जाव सहस्सारे'त्ति सहस्रारान्तेषु तिरक्षामुत्पादेनासखातानां त्रिष्यपि गमेषु भावादिति । 'णाणसं विमाणेसु लेसासु यत्ति तत्र विमानेषु नानात्वं 'बत्तीसअट्ठचीसे'ल्या-10 दिना ग्रन्थेन समवसेयं, लेश्यासु पुनरिद-तेऊ १ तेऊ २ तहा तेउ पम्ह ३ पम्हा ४ य पम्हसुका य ५ । सुका य ६ परमसुक्का ७ सुकाइविमाणवासीणं ॥१॥[तेजः १ तेजः २ तथा तेजः ३ पद्मा च ४ पद्मशक्का च ५ शुक्ला च ६ परम-द ॥६०३॥ || शुक्ला ७ शुक्रादिविमानवासिना (लेश्या)॥१॥] इति, इह च सर्वेष्वपि शुक्रादिदेवस्थानेषु परमशक्केति ॥ आनता-|| दिसूत्रे 'संखेजवित्थडेसु'इत्यादि, उत्पादेवस्थाने च्यवने च समातविस्तृतत्वाद्विमानानां समाता एवं भवन्तीति
15%
~116