SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४७३] दीप |साखडागा । संखेजविस्थडा मझिमा उ सेसा असंखेज्जा यानि सर्वचल्लानि भवनानि तानि जम्बूद्वीपसमानि भव-||४|| न्ति मध्यमानि सोयविस्तृतानि शेषाणि त्वसम्वेयविस्तृतानि ॥ १॥]" इति, 'दोहिवि वेदेहिं उववलंति'त्ति द्वयोरपि खीपुंवेदयोरुत्पद्यन्ते, तयोरेव तेषु भावात् , 'असण्णी उच्चदंति'त्ति असुरादीशानान्तदेवानामसजि वपि पृथिव्यादिषूत्पादात् , 'ओहिनाणी ओहिदसणी यन' उच्चदृति'त्ति असुराशुद्धत्तानां तीर्थकरादित्वालाभात् ॥ है तीर्थकरादीनामेवावधिमतामुत्तेः, 'पण्णत्तएम तहेवत्ति 'प्रज्ञसकेषु' प्रज्ञप्तपदोपलक्षितगमाधीतेष्वसुरकुमारेषु तथैव यथा प्रथमोद्देशके । 'कोहकसाई'इत्यादि, क्रोधमानमायाकषायोदयवन्तो देवेषु कादाचित्का अत उक्तं 'सिय अस्थी| त्यादि, लोभकषायोदयवन्तस्तु सार्वदिका अत उक्तं 'संखेज्जा लोभकसाई पन्नत्त'त्ति, 'तिसुवि गमएसु चत्तारि |लेसाओ भाणियबाओ'त्ति 'उववज्जति उघदृति पन्नत्ता'इत्येवलक्षणेषु त्रिष्यपि गमेषु चतम्रो लेश्यास्तेजोलेश्यान्ता |भणितव्याः, एता एव हि असुरकुमारादीनां भवन्तीति, 'जत्थ जत्तिया भवण'त्ति यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्त्युच्चारणीयानि, यथा-"चउसही असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं वाउकुमाराण है छन्नई ॥१॥ दीवदिसाउदहीणं विजुकुमारिंदणियमग्गीणं । जुयलाणं पत्तेयं छावत्तरिमो सयसहस्सा ॥२॥ PI[ असुराणां चतुःषष्टिर्नागकुमाराणां चतुरशीतिर्भवन्ति द्वासप्ततिः कनकानां षण्णव सिर्वायुकुमाराणाम् ॥१॥द्वीप४ दिगउदधिविद्युत्कुमारेन्द्रस्तनितानीनां युगलानां प्रत्येकं षट्सप्ततिलेक्षाः॥२॥] इति॥ व्यन्तरसूत्रे 'संखेजवित्थडत्ति, इह गाथा-"जंबुद्दीवसमा खलु उकोसेणं हवंति ते नगरा । खुड्डा खेत्तसमा खलु विदेहसमगा उ मझिमगा ॥१॥" अनुक्रम [५६७] SARERauntillama ~115
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy