________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[४७०-४७२]
दीप अनुक्रम [५६३-५६६]
व्याख्या- दिति, 'णाणत्तं लेसासु लेसाओ जहा पढमसए'त्ति, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषु नानात्वं लेश्यासु१२ शतके प्रज्ञप्तिः भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र च सङ्घहगाथेयं-"काऊ दोसु तइयाइ मीसिया नीलिया चउत्थीए ।
१० उद्देशः अभयदेवी-पंचमियाए मीसा कहा तत्तो परमकण्हा ॥ १ ॥"द्वयोः कापोता तृतीयायां मिश्रा चतुर्यो नीला पञ्चम्या मिश्रात
रत्नप्रभादि. या वृचिः | कृष्णा ततः परमकृष्णा ॥१॥] इति 'नवरं ओहिनाणी ओहिदसणी यन उवववति'त्ति, कस्मात् ?, उच्यते, ते
पूत्पादः
में लेश्याश्च हि प्रायस्तीर्थकरा एंव, ते च चतुर्थ्या उद्त्ता नोत्पद्यन्त इति, 'जाव अपइट्ठाणे'त्ति इह यावत्करणात् 'काले महाकाले रोरुए महारोरुए'त्ति दृश्यम् , इह च मध्यम एव सङ्ख्येयविस्तृत इति, 'नवरं तिसु णाणेसु न उववजंति
न उबति'त्ति सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात् तत उद्वर्त्तनाचायेषु त्रिषु ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्तन्त इति है 'पन्नत्ताएसु तहेव अस्थिति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताःइत्यत्र तृतीयगमे तथैव-प्रथमादिपृथिवीचिव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलाभे आभिनिबोधिकादिज्ञान
यभावादिति ॥ अथ रक्षप्रभादिनारकवक्तव्यतामेव सम्यम्यादीनाश्रित्याह-'इमीसे ण'मित्यादि, 'नो सम्मा-12 मिच्छादिही उववजंति'त्ति "न सम्ममिच्छो कुणइ काल"[सम्यग्मिभ्याम् न करोति कालम् ] मिति वचनात् मिश्रह
टयो न वियन्ते नापि तद्भवप्रत्ययं तेषामवधिज्ञानं स्यात् येन मिनदृष्टयः सन्तस्ते उत्पद्येरन्, 'सम्मामिच्छदिहीहि नेरदइएहिं अविरहिया विरहिया वत्ति कादाचित्कत्वेन तेषां विरहसम्भवादिति ॥ अथ नारकवक्तव्यतामेव भजयन्तरेणाह-2
से नूण मित्यादि, 'लेसहाणेसुत्ति लेश्याभेदेषु 'संकिलिस्समाणेसुत्ति अविशुद्धिं गच्छत्सु 'कण्हलेसं परिणमइ'त्ति
C६८०॥
~110~