________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
कष्णलेश्यां याति ततश्च 'कण्हलेसे'त्यादि । 'संकिलिस्समाणेसु वा विसुद्धमाणेसु 'त्ति प्रशस्तलेश्यास्थानेषु भवि-||2 ४ शुद्धिं गच्छस्सु अप्रशस्तलेश्यास्थानेषु च विशुद्धिं गच्छत्सु, नीललेश्यां परिणमतीति भावः॥ त्रयोदशशते प्रथमः ॥१३-१॥
+
+0000
सूत्रांक
[४७०-४७२]
दीप अनुक्रम [५६३-५६६]
प्रथमोद्देशके नारका उक्काः द्वितीये त्वौपपातिकत्वसाधादेवा उच्यन्ते इत्येवंसम्बन्धस्यास्येदं सूत्रम्काविहाणं भंते ! देवा पण्णता ?, गोयमा!चउबिहा देवा पन्नत्ता,तंजहा-भवणवासी वाणमंतरा जो०४ वेमा। भवणवासी णं भंते ! देवा कतिचिहा पण्णता, गोयमा ! वसविहा पणत्ता, संजहा-असुरकुमारा एवं भेओ जहा वितियसए देवुद्देसए जाव अपराजिया सबढसिद्धगा । केवड्या णं भंते ! असुरकु-2 मारावाससयसहस्सा पण्णत्ता, गोयमा !चोसहि असुरकुमारावाससयसहस्सा पण्णत्ता, ते ण भंते । किं संखेजवित्थडा असंखेजवि०१, गोयमा ! संखेजविस्थावि असंखेज्जवि०, चोसट्टी णं भंते ! असुरकु|मारावाससयसहस्सेसु संखेज्ववित्थडेसु असुरकुमारावासेसु एगसमएणं केवतिया असुरकुमारा उपव०12 जाव केवतिया तेउलेसा उवव० केवतिया कण्हपक्खिया उववजंति एवं जहा रयणप्पभाए तहेव पुच्छा
तहेव घागरणं नवरं दोहिं वेदेहि उववचंति, नपुंसगवेयगा न उबव०, सेसं २०, उच्चतगावि तहेव नवरं असन्नी का उच्चति, ओहिनाणी ओहिदसणी य ण उपद्दति, सेसं तं चेव, पन्नत्तएम तहेव नवरं संखेनगा इत्थिवेदगा
पपणत्ता एवं पुरिसवेदगावि, नपुंसगवेदगा नस्थि, कोहकसाई सिय अस्थि सिय नस्थि जइ अस्थि जहर
S A :
व्या..
Kalamurary.om
अत्र त्रयोदशमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके द्वितीय-उद्देशक: आरब्ध:
~111