________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर-शतक [-], उद्देशक [१], मूलं [४७०-४७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४७०-४७२]
दीप अनुक्रम [५६३-५६६]
संखेजा कण्हपक्खिया उव०, एवं सुकपक्खियावि, एवं सन्नी एवं असन्नीवि एवं भवसिद्धीया एवं अभवसिद्धिया आभिणियोहियना सुयना ओहिना० मइअन्नाणी सुयअन्नाणी विभंगना० चक्खुदंसणी ण ज्वव. जहन्नेणं एको वा दो बा तिन्नि वा उक्कोसे० संखे० अचक्खुदंसणी उवव० एवं ओहिदसणीवि आहा-- रसन्नोघउत्तावि जाव परिग्गहसन्नोवउ० इत्थीवेषगा न उव० पुरिसवेयगावि न उच० जहन्नेणं एको वा दो। वा तिन्नि वा उकोसेणं संखेना नपुंसगवेदगा उवव एवं कोहकसाईजाव लोभ सोइंदियउवउत्तान उवव० एवं जाव फासिदिओवउत्ता न उवव० जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा नोइंदिओवउत्ता उववनंति मणजोगीण उववजंति एवं वइजोगीवि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं| संखेजा कायजोगी उपयजति एवं सागारोवउत्ताचि एवं अणागारोवउत्तावि ॥ इमीसे णं भंते ! रयणप्प-1
भाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएम एगसमएणं केवड्या नेरइया उववदति ? केवतिया काउलेस्सा उवबटुंति ? जाव केवतिया अणागारोवउत्ता उबटुंति ?, गोयमा! इमीसेणं रयण-3 हिप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु एगसमएणं जहन्नेणं एको वादोवा
तिन्नि वा उक्कोसेर्ण संखेजा नेरइया उववति, एवं जाव सन्नी, असन्नी ण उबटुंति, जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा भवसिद्धीया उबद्दति एवं जाव सुयअन्नाणी विभंगनाणी ण उववति, चक्खुदसणी ण उबद्दति, जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा अचक्खुदंसणी उबईति, एवं जाव:
SARERatinand
रत्नप्रभा-आदि नरकेषु उत्पादः
~103