________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३०१-३०४]
HEAX
दीप
ट्राणियस्स रनो साहिजं दलइत्था ॥(मत्रं३०२) बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खंति जाव परुति एवं
खलु बहवेमणुस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नय-12 रेसु देवलोएम देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं ?, गोयमा !जण्णं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उबवत्तारो भवंति जे ते एवमासु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइ
क्खामि जाव परूवेमि-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं वेसाली नाम नगरी होत्था, वण्णओ, तत्व मणं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवसइ अढे जाव अपरिभूए समणोवासए अभिगयजीवा
जीवे जाव पडिलामेमाणे छ8 छटेणं अनिक्खित्तेणं तबोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं से है वरुणे णागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं घलाभियोगेणं रहमुसले संगामे आणत्ते
समाणे छट्टभत्तिए अट्ठमभत्तं अणुवति अट्ठमभत्तं अणुवद्देत्ता कोटुंबियपुरिसे सद्दावेइ २ एवं बदासी-खिप्पामेव भो देवाणुपिया! चाउग्घंटं आसरहं जुत्तामेव उचट्ठावेह हयगयरहपवर जाव सन्नाहेत्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं से कोडुबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाय उवट्ठावेंति हयगयरह जाब सन्नाति २ जेणेव वरुणे नागनतुए जाव पचप्पिणंति, तए णं से वरुणे मागनतुए जेणेच मनणघरे तेणेव उवागच्छति जहा कृणिओ जाव पायच्छित्ते सबालंकारविभूसिए सन्नद्धवद्धे सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अणेगगणनायग जाव दूयसंधिपाल सईि संपरिवुडे मजणघराओ पडिनिक्खमति
अनुक्रम [३७३-३७६]
ROCOCKRO
रथमुशलं संग्राम
~81~