SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२९५-२९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: मज्ञप्तिः प्रत सूत्रांक [२९५-२९६] दीप अनुक्रम [३६७-३६८] व्याख्या ४ शगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सज्ञायतेऽनयेति क्रोधसज्ञा, तथा मानोदयादहकारास्मिकोरसेकक्रियैव । |७शतके IM सज्ञायतेऽनयेति मानसज्ञा, तथा मायोदयेनाशुभसक्केशादनृतसंभाषणादिक्रियैव सज्ञायतेऽनयेति मायासम्झा, तथा है| | उद्देशः८ अभयदेवी- लोभोदयालोभसमन्विता सचित्तेतरद्रव्यप्रार्थनैव सज्ञायतेऽनयेति लोभसज्ञा, तथा मतिज्ञानावरणक्षयोपशमाच्छन्दा-1|| क्रियमाणयावृत्तिः द्यर्थगोचरा सामान्यावबोधक्रियैव सज्ञायते वस्त्वनयेति ओघसज्ञा, एवं शब्दाद्यर्थगोचरा विशेषावबोधक्रियैव सज्ञायते स्य दु:खता ऽनयेति लोकसभ्ज्ञा, ततश्चौघसम्ज्ञा दर्शनोपयोगो लोकसज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये पुनरित्यमभि निर्जीणस्य ॥३१ ॥ सुखतासू दधति सामान्यप्रवृत्तिरोधसज्ञा लोकदृष्टिस्तु लोकसज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पश्शेन्द्रियानधिकृत्योक्ता, २९५ संज्ञा एकेन्द्रियादीनां तुप्रायो यथोक्कक्रियानिवन्धनकोदयादिरूपा एवावगन्तब्या इति ॥ जीवाधिकारात्-'नेरइये त्यादि, सू २९६ स'परज्म'त्ति पारवश्यम् ॥ प्रार वेदनोका सा च कर्मवशात् तच्च क्रियाविशेषात् सा च महतामितरेषां च समै- माः क्रिया वेति दर्शयितुमाह २९७ आसे नूर्ण भंते हथिस्स य कुंथुस्सय समा चेव अपचक्खाणकिरिया कति ?, हंता गोयमा । हस्थिरस यापाकमाणा न्धा २९ &| कुंथुस्स प जाव कजति । से केणढणं भंते । एवं वुच्चइ जाव कन्जद, गोपमा । अविरति पहुच, से तेणद्वेणं जाव कजइ (सूत्रं २९७ ॥ आहाकम्मण्णं भंते ! भुंजमाणे किं बंध? किं पकरेइ ? किं चिणाइकिं उवचिणाइ एवं जहा पढमे सए नवमे उद्देसए सहा भाणिय जाच सासए पंडिए पंडियसं असासर्य, सेवं ॥३१॥ &भंते। सेवं भंते ति॥ (सूत्र २९८) सत्तमसयस्स अट्ठमउद्देसो॥७-८॥ ex- S ~70
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy