SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [२९३ २९४] दीप अनुक्रम [ ३६५ -३६६] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः] शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [८], मूलं [ २९३ २९४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥११३॥ तं दीवगचंपणयं अंतो २ ओभासह नो चेव णं दीवगचंपणयस्स वाहिं नो चेव णं चक्सडियाए बाहिं जाव नो चेव णं कूडागारसालाए बाहिं, एवामेव गोयमा ! जीवेवि जारिसियं पुर्वकम्मनिबद्धं बोदिं निवत्तेई तं असंखेज्जेहिं जीवपएसेहिं सचित्तीकरे शेषं तु लिखितमेवास्ति, अस्य चायमर्थः- कूटाकारेण शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ | लित्ता' बहिरन्तश्च गोमयादिना लिप्ता 'गुप्ता' प्राकाराद्यावृता 'गुप्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशरहिता, किल महगृहं प्रायो निवातं न भवतीत्यत आह- 'निवायगंभीरा' निवातविशालेत्यर्थः 'पईवं' तैलदशाभाजनं 'जोई'ति अग्निं 'घणनिचयनिरन्तरं निच्छिड्डाई दुवारवयणाई पिहेति' द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, | कीदृशानि कृत्वा ? इत्याह- धननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन तानि च तानि | निरन्तरं कपाटादीनामन्तराभावेन निश्छिद्राणि च नीरन्ध्राणि घननिचितनिरन्तर निश्छिद्राणि 'इडुरेणं'ति गन्त्रीदथ| नकेन 'गोकिलंजएणं' ति गोचरणार्थं महावंशमयभाजनविशेषेण डल्लयेत्यर्थः 'गंडवाणियाए'ति 'गण्डपाणिका' वंशमयभाजनविशेष एव यो गण्डेन हस्तेन गृह्यते डल्लातो लघुतरः 'पच्छिपिडएणं'ति पच्छिकालक्षणपिटकेन आढकादीनि प्रतीतानि नवरं 'चउभाइय'त्ति घटकस्य- रसमानविशेषस्य चतुर्थभागमात्री मानविशेषः 'अट्टभाइया' तस्यैवाष्ट | मभागमात्रो मानविशेषः एवं 'सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैव द्वात्रिंशद्भागमात्रा 'चतुष्षष्टिका' तस्यैव चतुःषष्टितमांशस्वभावा पलमिति तात्पर्य 'दीवगचंप एणं'ति दीपकचम्पकेन दीपाच्छादनेन कोशिकेनेत्यर्थः, एतच्च सर्वमपि वाचनान्तरे साक्षालिखितमेव दृश्यत इति ॥ जीवाधिकारादिदमाह Educator International For Parts Only ~68~ ७ शतके उद्देशः ८ हस्तिकुन्यू समौसू२९४ ॥३१३ ॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy