SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [४३१ -४३२] दीप अनुक्रम [५२३ -५२४] [भाग-९] “भगवती” - अंगसूत्र -५ [ मूलं + वृत्तिः ] शतक [११], वर्ग [–], अंतर्-शतक [-], उद्देशक [११], मूलं [४३१-४३२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] व्याख्याप्रज्ञप्तिः अभयदेवी- ४ या वृत्तिः २ १५४८ ॥ महाबलकुमार- कथा मेणं तवसा अप्पाणं भावेमाणे विहरति । तए णं हत्थिणापुरे नगरे सिंघाडगतिय जाव परिसा पज्जुवासह । तए णं तस्स महबलस्स कुमारस्स तं महया जणसद्दं वा जणवूहं वा एवं जहा जमाली तहेब चिंता तहेव कंचुइज्जपुरिसं सहावेति, कंचुइज्जपुरिसोवि तहेव अक्खाति, नवरं धम्मघोसस्स अणगारस्स आगमणगहियविणिच्छए करयलजाव निग्गच्छइ, एवं खलु देवाणुप्पिया ! विमलस्स अरहओ पउप्पर धम्मघोसे नामं अणगारे सेसं तं चैव जाव सोवि तहेब रहवरेणं निग्गच्छति, धम्मका जहा केसिसामिस्स, सोवि तहेव अम्मापियरो आपुच्छह, नवरं धम्मघोसस्स अणगारस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पवतए तहेब वृत्तपडित्तया नवरं इमाओ य ते जाया विडलरायकुलवा लियाओ कला० सेसं तं चैव जाव | ताहे अकामाई चैव महबलकुमारं एवं बयासी-तं इच्छामो ले जाया ! एगदिवसमवि सिरिं पासित्तए, तए णं से महबले कुमारे अम्मापियराण वयणमणुपत्तमाणे तुसिणीए संचिति । तए णं से बले राया कोटुंबियपुरिसे सदावेह एवं जहा सिवभहस्स तहेव रायाभिसेओ भाणियवो जाव अभिसिंचति करय| लपरिग्गहियं महबलं कुमारं जएणं विजएणं वळावेंति जएणं विजएणं बद्धावित्ता जाव एवं वयासी भण जाया । किं देमो किं पयच्छामो सेसं जहा जमालिस्स तहेब जाव तए णं से महबले अणगारे धम्मघोसरस अण| गारस्स अंतियं सामाइयमाइयाई चोदस पुवाई अहिजति अ० २ बहूहिं चउत्थजाव विचितेहिं तवोकस्मेहिं अप्पानं भावेमाणे बहुपडिपुन्नाई दुबालस वासाई सामन्नपरियागं पाउणति बहू० मासियाए संलेहणाए For Penal Use On "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ~ 538~ ११ शसके ११ उद्देशः महाबलस्य संतानीय पार्श्वे दीक्षा दि सू४३१ ॥५४८ ||
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy